SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ [अ. पा . लम ६.2 भालनहालू दयालू । इसाल । लजाला याम न -विका रेवान लजालुआइ मान-२ यावा Fr जाम यानजवान रावासात. धनवान् जेत्तिले । जेहह । तावत् । तेत्तिों । तैत्तिले । तेहहं । एतावत् । , एत्ति । ऐत्तिलं । एदहं ॥ ____ कृखसो हुत्तं ॥ १५८॥ “वारे कृत्वस् [हे० ७.२] इति यः कृत्वस् विहितस्तस्य हुत्तमित्या देशो भवति ॥ सयहुत्तं । सहस्सहुत्तं ॥ कथं प्रियाभिमुखं पियहुत्त। अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥ आल्लिल्लोल्लाल-वन्त-मन्तेत्तेर;मणा' मतोः ॥ १५९ ।। आल इत्यादयो नव आदेशा'मतोः स्थाने यथाप्रयोगं भवन्ति । सोहिल्लो। मिछाइलो जामडल्लो । उत्था विआरको मसल्लो, दैप्पुल्लो "सहालो । जङ्गालो । फडालो सालो । जोण्हालो ।। · · वन्तो भत्तिवन्तो । मन्तः । हणुमन्तो सिरिमन्तो। पुण्णमन्तो । • इत्त-। कव्वरत्तो । माणइत्तो। इस । गम्विरो । रेहिरो'॥ मण। ___ धणमणो । केचिन्मादेशमपीच्छन्ति । हुणुमा ॥ . मतोरिति किम्- धणी। ___ तो दो तसो वा ॥ १६०॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥ सव्वत्तो सव्वदो। एकत्तो एकदो। अन्नत्तो अन्नदो कित्तो कदो। जत्तो जदो। तत्तो तदो। इत्तो इदो । पक्षे । सवओ। इत्यादि। पो हि-ह-त्थाः ॥ १६१ ॥ प्रत्ययस्य एते भवन्ति ॥ यत्र । जहि । जह । जत्थ। तत्र । तहि। तह । तत्थ ।। कुत्र । कहि । कह । कत्थ ॥ अन्यत्र । अन्नहि । अ-. नह । अन्नत्य । काव्यवाम मास्तिकः) एवं साहस्तिसेच मतिर्यस्य. त्थआ "यमिक) अर्थ सक्ति सस्य । - A जित्तिलं. २ B°लं. : A तित्तिलं. ४ A इत्तिलं. ५ B °दय आ. ६ B आलू. ७ B लज्जालुआ. CA दप्फुल्लो. ९ B°देशो भ. १० A एगदो. १Pत्रलो. १२ P नल्प.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy