SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ २५८ ६२ [सिद्धहेम॰] । स्वमे नात् ॥ १०८॥ स्वप्नशब्दे नकारात्पूर्व इद् भवति ॥ सिविणो । स्निग्धे वादितौ ॥ १०९ ॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ सणिद्धं सिणिद्धं । पक्षे निद्धं ॥ कृष्णे वर्णे वा ॥ ११०॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः ।। कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ कण्हो॥ उच्चाहति ॥ १११॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः ।। अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिहन्तो॥ पद्म-छम-मूर्ख-द्वारे वा ॥ ११२ ॥ पू६१ एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्म । छउमं छम्मं । मुरुक्खो मुक्खो । दुवार । पक्षे। वारं । देरं । दारं ॥ • तन्वीतुल्येषु ॥ ११३ ॥ उकारोन्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति ॥ तणुवी । लहुवी गरुवी । बहुवी । (हुवी। मड़वी ॥ कचिदन्यत्रापि । त्रुघ्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुम तम्येकवचनं भएकसरे श्वा-खे ॥ ११४ ॥ सप्तमा एकस्वरे पदे यो वस् स्व इत्येतो तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वः कृतम् । सुवै कयं । स्वे जनाः । सुवे जणा। एकस्वर इति किम् । स्व-जनः । स-यणो॥ 39 प्रथमावरवचने प्र.१ १ B नापू. २ P णिलं. ३ Bक्तव्य'. ४ P२ । बारं । दे. ५ A B °न्तात् डी. ६A पहुवी. ७ A °न्यदपि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy