SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 4 235 [सिद्धहेम] तैलादौ ॥९८॥ .. तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्यस्य च व्यञ्जनस्य द्वित्वं __ भवति । तेल्लं । मण्डुको । वेइल्लं । उज्जू । विड्डा । बहुत्तं ॥,अन न्यस्य । सोत्तं । पेम्मं । जुव्वणं ॥ आर्षे । पडिसोओ । विस्सोअकसिआ। तैल । मंडूक । विचकिल । ऋजु । ब्रीडा। प्रभूत । स्रो___तस् । प्रेमन् । यौवन । इत्यादि ___ सेवादौ वा ॥ ९९ ॥ सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति । सेव्वा सेवा ॥ नेहूं नीड ! नक्खा नहा । निहित्तो निहिओ। वा-हित्तो वाहिओ। माउकं माउअं। एको एओ। कोउहल्लं कोउहलं। ' वाउलो वाउलो। थुल्लो थोरो। हुत्तं हूझं । दइव्वं दइवं । तुण्हिको - तुहिओ। मुक्को मूओ। खण्णू खाणू । थिण्णं थीणं ॥ अनन्त्यस्य । ' अम्हकेरं अम्हकेरं । तंचे तुंचे। सोचिअ सोचिअ ji सेवा । नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्या. कुल । स्थूल । हूत । दैव । तूष्णीक । मूक । स्थाणु । स्त्यान । अन स्मदीय । चे। चिअ । इत्यादि ॥ शाङ्गै ङात्पूर्वोत् ॥ १० ॥ शाङ्गै डात्पूर्वो अकारो भवति ॥ सारङ्ग क्ष्मा-श्लाघा-रत्नेन्त्यव्यञ्जनात् ॥ १०१॥ . एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छमा। सलाहा। रयणं । आर्षे सूक्ष्मपि । सुहम ॥ __ स्नेहान्योः ॥ १०२॥ अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो। अगणी अग्गी॥ १८ १ B नोव्वणं. • A B विचिकिल, ३ B नेडं. ४ Aथेरो.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy