SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ___ . २ - [ .पा २.] ___दग्ध-विदग्ध-वृद्धि-बद्ध ढः ॥ ४०॥ १३१ । एषु संयुक्तस्य ढो भवति। हो, विअड्डो' । वुड्डी । बुड्डो । क' चिन्न भवति । विद्ध-कइ-निरूविअं॥ श्रद्धद्धि,मूर्धान्ते वा ॥ ४१॥ एषु अन्ते वर्तमानस्य संयुक्तस्य 'ढो वा भवति । सड्डा सद्धा। इड्डी .५ रिद्धी । मुण्ढा मुद्धा । अड़े अद्धं । म्नज्ञोर्णः ॥ ४२ ॥ जुन्नर तानं संसा अनुयोर्णो भवति ।मानिणं । पज्जुण्णो ॥ ज्ञ। णाणं । सण्णा । पणा। विष्णाणं ॥ पंचाशत्पंचदश दत्ते ॥ ४३॥ १५० एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं । मन्यौ न्तो वा ॥४४॥ मन्युशव्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू मन्नू'। स्तस्य थोसमस्त-स्तम्बे ॥ ४५ ॥ स्तोक समस्तस्तम्बवर्जितेस्तस्य थो अवति ॥ हत्यो। थुई । थोत्तं थोअं! पत्थरो। पसत्यो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । समत्तो। तम्बो॥ स्तवे वा॥ ४६॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो तवो।। पर्यस्ते थ-टौ ॥ ४७॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्यो पल्लट्टो । H26) २२) व्यात ' A पण्णदह.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy