________________
कजुवा
= [सिद्धहेम"]
व्यवास धिषम आतपः
343
कासात
वीसा ॥ कृचिन्न भवति । जुवइ-अणो ॥ क्वचिद् विकल्पः । वारी-मई
वारि-मई ॥ भुजयन्त्रम् । भुआ-यन्तं भुअ-यन्तं ॥ पतिगृहम् । पई-हर जि.पइ-हरं ॥ वेलू-वणं वेलु-वणं । दीर्घस्य हवः । निअम्वसिल खलिअ
वीइ-मालस्स। क्वचिद् विकल्पः । अँउण-यडं अँउणा-यडं। नइ-सोत्तं " नई-सोत्तं । गौरि-हरे गोरी-हरं । वहु-मुहं वहू-मुहं ॥ ___ पदयोः संधिर्वा ॥५॥ र संस्कृतोक्तः संधिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ।
वासेसी वास-इसी । विसमायवो विसम-आयवो । दहि-ईसरो " दहीसरो। साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ। पई। तर वेत्थाओ। मुद्धाइ । मुद्धाए'। महामहए ॥ बहुलाधिकारात्
वचिद् एकपदेपि । काहि काही । विइओ वीओ।।
न युवर्णस्याँखे ॥६॥ इवर्णस्य उवर्णस्य च'अखे वर्णे परे संधिर्न भवति ॥ न वेरि-वग्गेवि
अवयासो। वन्दामि अज-वरं। : २ .५, अपनी दुशावश्चय नवे नाम नो दण्इन्द-रुहिर-लित्ता सहइ उइन्दा नह-प्पहावाल-अरुणा संझा-वहु-अवऊंढो णव-वारिहरोव्व विजुला-पडिभिन्नो ॥
आतिजनक रेख युवर्णस्येति किम् ।
र तामरसान मारिए आमर पंक्तिश्वि गूढोअर-तामरसाणुसारिणी भमर-पन्तिव्व ॥ अस्व इति किम् । पुहवीसो।
एदोतोः स्वरे ॥ ७॥ एकारओकारयोः स्वरे परे संधिर्न भवति ॥ - वहुआइ नहुल्लिहणे आवन्धन्तीएँ कञ्चुअं अङ्गे।
मयरद्धय-सर-धोरणि-धारा-छेअव्व दीसन्ति । १B° । वेणुवन । वेलू. २ A °ल अख' ३ B गौरिहरं ४ गौरीहरं ५P वच्छा. ६ Bछेउन्न
अवकाश
राजते।
नवप्रभावल्याए:
पालदेखि
श्चामी
7वधा नखोलेरखने भाबधन्त्याःकंचुक में
मवर धज र थोरसिधारा राइव दृश्य