SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ राकर-९८१ धियो 'गे. सपाय. राजा सन:: सिद्धहेम] क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ १७७ ॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां कंगचजतदपयवानां प्रायो लुग् भवति ॥ क । तित्थयरो। लोओ। सयढं ॥ग । नओ । नयरं। मयको ॥ च । सई । कय-गहो । ज-। रययं । पयावई । गओ। त। विआणं । रसा-यलं । जई द गया। मयणो ॥ परिक। सुउरिसो। य। दयालू । नयणं । विओओव। लायणं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्वचिन्न ,भवति । सुकुसुमं । प्रयाग___जलं । सुगओ। अगरू'। सचावं । विजणं । सुतारं '। विदुरो । स पावं समवाओ। देवो । दाणवो ॥ स्वरादित्येव । संकरो । संगमो। नकचरो। धणंजओ । विसंतवो । पुरंदरों। संवुडो। संवरो॥ असंयुक्तस्येत्येव । अको । वग्गो । अञ्चो । वजं । धुत्तो। उहामो । विप्पो। कजं । सव्वं ॥ कचित्संयुक्तस्यापि । नक्तंचरः। - नकचरो ॥ अनौदेरित्येव । कालो। गन्धो । चोरो । जारो । तरू । दवो। पावं । वण्णो। यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ आय"मिओ। जलचरो जलयरो बहुतरो बहुअरो। सुहदो। सुहओ। ___इत्यादि । कचिदादेरपि । स.पुनः । स उण ॥ स च । सो अ॥ 1) चिन्हं । इन्धं । कचिच्चस्य जः। पिशाची । पिसाजी । एकलम् । एगत्तं ॥ एक । एगो॥ अमुकः । अमुगो॥असुकः। असुगो । श्रा-- वकः । सावगो॥ आकारः । आगारो ॥ तीर्थकरः । तित्थगरो॥ -'"आकर्षः । आगरिसो॥ लोगस्सुज्जोअगरा। इत्यादिषु तु व्यत्ययश्च [४.४४५] इत्येव कस्य गत्वम्॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् ।। सप रसाद६८ सुरवशेनि उपपसमा गुम , B विटओ २ A. विन. ३ B नतंचरो. ४ A. °स्येति किम् । अको. ५ उद्दामो। कनं. : A°देरिति किम् ७ P°यरो। सहकारो । सहयारो। आग. A उणो.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy