SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्वाक्षः - -3५ स्वार्थका का 'त्य [ ८. पा.१.] ___ गयउ-आश्रः॥ १८ ॥ गोशब्दे ओतः अउ आअ इत्यादेशौ भवतः ॥ गउओ। गउआ। गाओ। हरस्स एसा गाई ॥ ___ औत ओत् ॥ १५९ ॥ औकारस्यादेरोद् भवति । कौमुदी ।कोमुई । यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो। कौशाम्बी । कोसम्बी' क्रौञ्चः । कोचो। कौशिकः । कोसिओ॥ उत्सौन्दर्यादौ ॥ १६०॥ 2.9 सौन्दर्यादिषु शब्देषु औत उद् भवति । सुन्दरै सुन्दरिअं । मुञ्जायणो। सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी। - सुवण्णिओ।। सौन्दर्य । मौजायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी। सौर्णिकः सुघोहनात्य कौशेयके वा॥ १६१ ॥ कौक्षेयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥ ___ अउपौरादौ च ॥ १६२ ॥ .. कौक्षेयके पौरादिषु च औत अउरादेशो भवति ॥ कउच्छेअयं । - पौरः । पउरो। पउर-जणो । कौरवः । कउरवो कौशलम् । कउ। सलं ॥ पौरुषम् । परिसं ॥ सौधम् । सउहं ॥ गौडः । गउडो। । मौलिः । मउली । मौनम् । मउणं ॥ सौराः । सउरा ॥ कौलाः । ' कउला। सूर्यमबंधी आच गौरवे ॥ १६३॥ गौरवशब्दे औत आवेम्' अउश्च भवति ॥ गारवं । गउरवं ।। नाव्यावः ॥ १६४ ॥ । नौशब्दे औत आवादेशो भवति ॥ नावा।। . B°आ ॥ ५८ ॥ २ B शब्दे अउ. ३ B सौवर्णिक. ४ B आत्वं म' पुमान्नु . . . "
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy