SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] किशनोरिको 3.वरसेल ऋक्ष. . इदुतौ दृष्ट-दृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥ १३७ ॥ . . एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुट्ठो। विट्ठी वुट्ठी। पिहं पुहं मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ॥ ___ वा बृहस्पतौ ॥ १३८ ॥ ५४, बृहस्पतिशब्द ऋत इदुतौ वा भवतः॥ बिहप्फई बुहप्फई । पक्षे । १४ वहप्फई सपने इदेदोहन्ते ॥ १३९ ॥ 'चि३१ वृन्तशब्दे' ऋत' इत् एत् ओच्च भवन्ति ॥ विष्टं वेण्टं वोण्ट । रिकेवलस्य ॥ १४ ॥ केवलस्य'व्यञ्जनेनीसंपृक्तस्य ऋतो रिरादेशो भवति॥ रिद्धी। रिच्छो। ऋणर्ऋषभर्टषौ वा ॥१४१॥ ऋणाजुऋषभऋतुऋषिषुतो रिवो भवति ।। उज्जूं । रिसहो उसहो। रिऊ उऊ। रिसी इसी । दृशः किप्टक्सकः ॥ १४२॥ विप् टक् सक् इत्येतदन्तरर्य हशेधीतोतो.रिरादेशो भवति ॥ सः रक् । सार-वण्णो । सरि-रूवो । सरि-बन्दीणं । सदृशः। सरिसो॥ ६क्षः सरिच्छो ॥ एवम् एआरिसो। भवारिसो । जारिसो। तारिसो। केरिसो। एरिसों। अन्नारिसो। अम्हारिसो। तुम्हारिसो॥ टक्सक्साहचर्यात् “त्यदाद्यन्यादि[हे. ५. १]सूत्रविहितः विबिह गृह्यते ॥ आदृते ढिः ॥ १४३ ॥ आतशब्दे'ऋतो ढिरादेशो भवति ॥ आढिओ। __ अरिदृप्ते ॥ १४४॥ दृश- महकारी ६८९ दृप्तशब्दै ऋतोरिरादेशो भवति ॥ दरिओ। दरिअ-सोहेण ॥ १ A मुयनो. २ B °तौ श. ३ P भवति. ४ B रिजू. ५ B उजु. ६ Bहशे.. घ C अस्माईश । मारवर ७ A सरिवंदीणं.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy