SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ८. पा°१.] ___ अतः सूक्ष्मे वा ॥ ११८॥ . 2१, सूक्ष्मशब्दे उतोद वा भवति ॥ सण्हं सुण्हं । आर्षे । सुहुमं । ___ दुकूले वा लश्च द्विः ॥ ११९॥ दुकूलशब्दे'ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं । सर्वोद्व्यूढे ॥ १२० ॥ उद्व्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्यूढं । ___ उर्भू-हनूमत्कण्डूय-वातूले ॥ १२१॥ मन प र एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो ।। ४) मधूके वा ।। १२२ ॥ मधूकशब्दे ऊत उद् वा भवति । महुभं मङ्कअं । ___ इदेतौ नूपुरे वा ॥ १२३ ॥ नूपुरशब्दे ऊत इत् एत्' इत्येतो वा भवतः॥ निउरं नेउर। पक्षे नूर । ___ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४ एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणीरं। कोप्परं। थोरं। तम्बोलं । गलोई । मोल्लं । ___ स्थूणा-तूणे वा ॥ १२५ ॥ . ला । अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ।। ____ ऋतोत् ॥ १२६ ॥ आदेकारस्य अत्वं भवति ॥ धृतम् । घयं ॥ तृणम् । तणं ॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः।मओ ॥ धृष्टः। घट्ठो। दुहाइअमिति कृपादिपाठात् ॥ मा - P उत्वं. २ B नूपुरं. .
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy