SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १९० [सिद्धहेम] यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तुं ॥ ४०४ ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्यु अत्तुं इत्येतौ डितौ भवतः ॥ जई सो घडदि प्रयावदी केत्थुवि लेप्पिणु सिक्खु। ... . जेत्थुवि तेत्युवि एत्यु जगि भण तो तहि सारिक्खु॥ जत्तुं ठिदो । तत्तुं ठिदो॥ ___एत्थु कुत्रात्रे ॥ ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति । केत्थुवि लेप्पिणु सिक्खु'। जेत्थुवि तेत्थुवि एत्थु जगि। यावत्तावतोर्वादेर्म उं महि ॥ ४०६ ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥ जाम न निवडइ कुम्भ-यडि सीह-चवेडे-चडक । ताम समत्तहं मयगलहं पइ-पइ वजई ढक॥ .. तिलहं तिलत्तणुं ताउं पर जाउं न नेह गलन्ति । नेहि पणटुइ तेजि तिल तिल फिट्टवि' खलं होन्ति । जामहि विसमी कज-गइ जीवह मज्झे एइ। तीमहि 'अच्छउ इयरु जणु सु-अणुवि अन्तरु देइ । वा यत्तदोतो.बडः ॥ ४०७॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति । जेवडु अन्तरु रावण-रामहं तेवडु अन्त पट्टण-गामहं ॥ पक्षे। जेत्तुलो । तेत्तुलो ।। __ . B . २ A पयावदी ३ PB तहे. ४ B चपेड. ५ B वजई. ६ तिलह. ७ B°क्षण. ८ P तेजि. ९ B खलु. १० P हन्ति. ११ A जाम्वहिं. १२ A जीवह. १३ A नाम्वहि. १४ A. रामहु. B रामह. १५ A अंतर. १६ B त्रुलो । तेनुलो.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy