SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८८ [सिद्धहेम] मोनुनासिको वो वा ॥ ३९७ ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । भवँरु भमरु । लाक्षणिकस्यापि । जिवँ। तिवें । जेवँ । ते ॥ अनादावित्येव । मयणु ॥ असंयुक्तस्येत्येव। तसु पर सभलेड जम्मु ॥ वाघो रो लुक् ॥ ३९८ ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग् वा भवति ॥ जइ केवई पावीसु पिउँ ॥ पक्षे। . जइ भग्गा पारकडा तो सहि मझु प्रियेण ॥ अभूतोपि कचित् ॥ ३९९ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥.. बासु महारिसि एउ भणइ जइ सुइ-सत्थु पमाणु । मार्यहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु । क्वचिदिति किम्'। वासेणवि भारह-खम्भि बद्ध । आपद्विपत्संपदां द इः॥ ४००॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य ईकारो भवति । __अनउ करन्तहो पुरिसहो आवइ आवइ ।। विवइ । संपइ ॥ प्रायोधिकारात् । गुणहि न संपय कित्ति पर । कथं यथा-तथा थादेरेमेमेहेधा डितः ॥ ४०१॥ अपभ्रंशे कथं यथा तथा इत्येतेषां' थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति। १ A कम्बलु. २ भम्वरु. ३ A °पि । जेम्व । तेम्व । अना?. ४B तेव । नाव । नाव । अना'. ५ B°भलन. ६ A B केम्वइ. ७A पिउ । वइ ८ P पिएण. ९ Pमायहे. १० A नमंताहं. ५. PB दिवेदिवे. १२ P°र इकारो म'. १३ Bइ. १४ । परा. १५ A °था या.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy