SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [अ°८.पा°४.] पनो ५ । दिअहा जन्ति झडप्पडहि पडहि मणोरह पच्छि । जं अच्छई तं माणिअई होसइ करतु म अच्छि । क्षे। होहिइ॥ क्रिये कीसु ॥ ३८९ ॥ क्रेये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ।। सन्ता भोग जु परिहरई तसु कन्तहो बलि की। तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । बलि केजेउं सुअर्णस्तु॥ भुवः पर्याप्तौ हुचः ।। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति॥ अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु। । सहि जई केवई तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ब्रूगो'ब्रुवो वा ।। ३९१ ॥ अपभ्रंशै गो धातोब्रुव इत्यादेशो वा भवति ॥ ध्रुवह सुहासिउ' किंपि॥ पक्षे। ३.१ इत्तउं ब्रोप्पिणु सउणि टिउ पुणु दूसासणु ब्रोप्पि। तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ व्रजेवुनः ॥ ३९२ ॥ अपभ्रंशे ब्रजतेर्धातोवुन इत्यादेशो भवति ॥ वुबइ। वुप्पि। बुष्पिणु ॥ १ A भोगु २ B तसु. ३ A °इविणवि. ४ A °स्थात क्रियेत इ० B स्थानात् किय इ. ५ B किज्जर ६ B सुअण्णस्सु ७ B°शो वा भ. ८B तण. ९ A नउ ला. १० A केम्बइ. B किग्वट. ११ P वसिण. १२ B ब्रुगो. १३ B ध्रुवह. १४P ठिउ. १५A पणु.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy