SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] चतुरिक मोन्त्याण्णो वेदेतोः ॥ २७९ ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ - इकारे । जुत्तं णिम जुत्तमिण । सरिसं णिम सरिसमिणं । एकारे। किं णेदं किमेदं । एवं णेदं एवमेदं ॥ __ एवार्थे य्येव ॥ २८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः । मम य्येव वम्भणस्स। सो य्येव एसो॥ हले चेव्याव्हाने ॥ २८१ ॥ शौरसेन्या चेट्याव्हाने हले इति निपातः प्रयोक्तव्यः । हले चर्दूरिके। हीमाणहे विस्मय-निदे ॥ २८२ ॥ ... शौरसेन्या हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयोक्तव्यः । १ विस्मये । हीमाणहे. मे जणणी । निदे। हीमाणहे पालस्सन्ता हगे एदेण निय-विधिणो दुव्यवसिदेण । णं नन्वर्थे ॥ २८३ ॥ निष्फलयो यस्या शौरसेन्यां नन्वर्थे 'णमिति निपातः प्रयोक्तव्यः॥_णं अफलोदया। णं : अय्यमिस्सेहि य्येव आणत्तं । णं भवं मे अग्गदो चलदि । "आर्षे वाक्यालंकारपि दृश्यते । नमोत्थु णं । जया णं । तया णं । अम्महे हर्षे ॥ २८४ ॥ शौरसेन्याम् अम्महे इति निपातो हुर्षे प्रयोक्तव्यः॥ अम्महे एआए सुम्मिलाए सैंपलिगढिदो भवं ।' . A ति । जु. २ B जु'. ३ A में । सरिसमिण. ४ B°त. प्र. ५ B चतु. ६ A समयनि. PB दुव्यसि. ८ B आणत. पार-मानता उया नभवानमम माता चला या- यूक्त २१२
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy