SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ को १५६ [सिद्धहेम] प्रचलितःयान हुताशनः पजलिदो भय हुदासणो ॥ वचिदन्यत्रापि । मघवं पागसासणे। 'संपाइअवं सीसो किया । करेमि' काहं च ॥ न वा यौँ य्यः ॥ २६६ ॥ पर्या कलाकृत शौरसेन्यां यस्य स्थाने त्यो वा भवति ॥ अय्यउत्त पेय्याकुलीक• 'दमि । सुय्यो । प्रक्षे। अजो । पन्जाउलो । कन्ज-परवसो॥ १ थो धः ॥ २६७॥ कथयति माधः शौरसेन्यां यस्य धो वा भवति ॥ कंधेदि कहदि। णाधो णाहो । *कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । ' थेओ। इह-हचोर्हस्य ॥ २६८॥ इहशब्दसंबन्धिनो 'मध्यमस्येत्था-हचौ [३.१४३] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति । इध । होध । परित्ता4. यध । पक्षे । इह । होह । परित्तायह। --नवंशभुवो भः ॥ २६९ ॥ लवनि हो इभवतेहकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि। भुवदि हुवदि । भवदि हवदि ॥ पूर्वस्य पुरवः ॥ २७० ॥ , शौरसेन्या पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । 'अपुरवागर्दै प्रक्षे । अपुल्वं पदं । अपुव्वागदं ॥ क्त्व'इय-दूणौ ॥ २७१ ॥ शौरसेन्या क्त्वाप्रत्ययस्य इयं दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविर्य होदूण '। पढिर्य पढिदूणे । रमियं रन्दूण । प्रक्षे भोत्ता । होता। पढित्ता । रन्ता । अपूर्व नाटकं पुरव इत्यादेशो वा १ A °सो। संपादितवान् शिष्यः । क. २ A अय्या. ३ B थोवः शौरसेन्यां ।। ६७॥ थ'. ४ A °ति ॥ इह । इव. ५ A रवयं ना ६ B°वादग. ७A °दं । अपुष्वागदं ८P B°अ. ९ A °ण । मरिय । मरिदूण । र'. १० P रनूत्ता. ।
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy