SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ च्यवते सात.चूत सवइ । पसवई॥ [८. पा°४.] १४९ स्फुटि-चले ॥ २३१ ॥ , सरति , सति, अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ फुडइ । चल्लइ चलई॥ प्रादेमीलेः ॥ २३२ ॥ प्रमीसति प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । संमिल्लइ संमीलइ । उम्मिल्लइ उम्मीलइ । प्रादेरिति किम् । मीलइ | मालति उवर्णस्यावः ॥ २३३ ॥ धातोरन्त्यस्योवर्णस्य' अवादेो भवति । न्हुङ् । निण्हवई ' हु। निहवई ॥ च्युङ् । चवई ॥रु । रवइ ॥ कु । कवई ॥.सू । ऋवर्णस्यारः ॥ २३४॥ दृधाति मियते धातोरन्त्येस्य ऋवर्णस्य अरादेशो भवति ॥ करइ । धरइ । मरई। वृषादीनामरिः ॥ २३५ ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्र देशो भवति । “वृष्- वरिसई ॥ कृष् । करिसई ॥ मृष् । मरिसइ ॥ हृष्। हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः । रुषादीनां दीर्घः ॥ २३६ ॥ रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दी| भवति ।। रूसइ । तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि। युवर्णस्य गुणः ॥ २३७॥ त्या '.. ' धातोरिवर्णस्योवर्णस्य च वित्यपि गुणो भवति ॥ जेऊण । नेऊण । वरइ । सरइ । हरइ । तरइ । जरई॥ वर्णस्य अतिः इत्यादेशो भवति , त्यति तुष्यति १ A °मील . २ A उमीलइ. ३ B शो वा भ. PB °इ । नि'. ५ A रतस्य. ६ A°इ । स. ७ B°इ । दृष् । दरिसइ । मृ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy