SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ वियत ते (130) १३४ सिद्धहेम] तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोलुक्क-णिलुक लुक्कोल्लूरा॥११६॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्टइ। खुट्टइ । खुडइ । उक्खुडइ । उल्लुकइ । णिलुकइ । लुकइ । उल्लूरइ। तुडइ" तो इति घूर्णो घुल-घोल-घुम्म-पहल्लाः॥ ११७ ॥ घूर्णरेते चत्वार आदेशा भवन्ति ॥ घुलइ । घोलइ। घुम्मइ । पहलइ॥ चूर्णते. विवृतेसः॥ ११८॥ विवृतेस इत्यादेशो वा भवति ॥ ढंसइ । विवट्टइ॥१६30 कथेरहः ॥ ११९॥ कृथात च २२० कथेरट्ट इत्यादेशो वा भवति ॥ अट्टइ। कढई॥ ग्रन्थो गण्ठः ॥ १२०॥ याति प्रायः अन्धेर्गण्ठ इत्यादेशो भवति ॥ गण्ठागण्ठी। मन्थेघुसल-विरोलौ ॥ १२१ ॥ मन्थेघुसल विरोल इत्यादेशौं वा भवतः ॥ घुसलइ। विरोलईं। मन्थइ। हादेवअच्छः ॥ १२२ ॥ हादतर्ण्यन्तस्याण्यन्तस्य च अवअच्छं इत्यादेशो भवति । अवअछइ । हादते । हादयति वा । इकारो ण्यन्तस्यापि परिग्रहार्थः। नेः सदो मजः ॥ १२३ ॥ निधी हाति। निपूर्वस्य सदो मज इत्यादेशो भवति ॥ अत्ता एत्थ णुमजइ । छिदेहाव-णिच्छल्ल-णिज्झोड-णिज्वर-णिल्लूर-लूराः ॥१२४॥ छिदेरेते षडादेशा वा भवन्ति ।। दुहावडू । णिच्छल्लइ । णिज्झोडइ। णिव्वरइ । णिल्लूरइ । लूरइ। पक्षे । छिन्दइ छिनन्ति -- __ B °णिक. २ B °कोच्छूरा.. ३ B णिलक्कड. ४ B उच्छ्रइ. ५ Bधूर्णेई. ६ B ग्रंथो गं. ७ B°शौ भ. ८ B°इ ॥ ल्हा. ९ B ल्हा'. १० B°अथ'. ११ । सदेम. १५
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy