SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ , प्रध्येकवचन अहं ।। इदितो वा ॥१॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैवं चोदाहरिष्यते। कथेवेज्जर-पज्जरोप्पाल-पिसुण-सङ्घ-बोल्ल चव-जम्प-सीस, साहाः॥२॥ कथयनि कथेर्धातोर्वजरादयो दशादेशा वा भवन्ति ॥ वजरइ। पजरइ। उप्पालइ । पिसुणइ । सङ्घइ । बोल्लइ । चवइ । जम्पइ । सीसइ । साहइ ॥ उब्बुक्कड' इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । प्रक्षे। कहइ । एते चान्यैर्देशीषु पठिता' अपि' अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च वजरिओ कथितः । वजरिऊण, कथयित्वा । वजरणं कथनम्। वजरन्तो कथयन् । वजरिअव्वं कथयितव्यमिति रूपसहस्राणि 'सिध्यन्ति । संस्कृतधातुवच्च प्रत्यय; लोपागमादिविधि: दुःखेणिव्वरः ॥३॥ दुःखविषयस्य कणिव्वर इत्यादेशो वा भवति ॥ णित्रेरइ । दुःखं सारा भार न जारी P3E भवनिरसियालय जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ॥ ४॥ जुगुप्सति '. जुगुप्सेरेते त्रय आदेशा वा भवन्ति ।। झुणइ । दुगुच्छइ । दुगुञ्छइ । पंक्षे। जुगुच्छइ ॥ गलो । दुउच्छइ । दुउन्छइ । जुउच्छइ । १ B तत्रैवोदाह्रियते. २ B°शा भ. ३ B भषणे. ४ B °तिष्ठिता इ.५ B पिच्चर'. ६ B °जुगुत्सई. - 53
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy