SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११२ कारयनि-शायन ut L [सिद्धहेम] लुगावी क्त-भाव-कर्मसु ॥ १५२ ॥ ___णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्त भावकर्मविहिते च प्रत्यये । परतः ॥ कारि। कराविअंग हासि। हसाविअं ॥ खामिश्री खमावि भावक्रर्मणोः । कारीअइ। करावीअइ'। कारिजइ ।। ___कराविजई हासीअइ । हसावीअई। हासिज्जइ । हसाविजई॥ चार त आः ॥ १५३॥ पान यति णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति । अति । पाडइ। मारइ ॥ एति । कारेइ । खामेइ । लुकि । कारिअं । खामिअं। कारीअइ । धु खामीअइ । कारिजइ । खामिजइ। अदेल्लुकीति किम् । करावि। एल/ करावीअइ । कराविजइ ॥ आदेरिति किम् । संगामेइ । इह व्यत्रः हितस्य मा भूत् । कारिअं । इहान्त्यस्य मा भूत् । अत इति किम्। दूसेइ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति' । कारावेइ । हासाविओ जणो सामलीए. मौ वा ॥ १५४ ॥ अत आ इति वर्तते । अदन्ताद्धातोर्मो परे अत आत्वं वा भवति । हसामि हसमि । जाणामि जाणमि। लिहामि लिहमि ॥ अत इत्येव । होमि॥ लिखा मि" ले हिम. इच्च'मो-मु-मे वा ॥ १५५ ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा "भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम । पक्षे। भणमो । भणमु । भणम ॥ वर्तमाना-पञ्चमी-शतृषु वा.,[३.१५८] . इत्येत्वे तु भणेमो । भणेमु । भणेम । अत इत्येव । ठामो । होमो - क्ते ॥ १५६ ॥ , इसितं च हित चार सितं ते परतीत इत्त्वं भवति ॥ हसिझं। पढिअं । नविनं। हासि। A कारिज . २ . ति । पा. ३ B °वी. ४ A °२ आवं. ५ B आका ६ B त्वं वा भवति.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy