SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ -२२ (६.६०१ . ११० "व) सिद्धहेम वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति अवेवन्ति। हसिजन्ति । रमिजन्ति । गजन्ते खे मेहा । बीहन्ते रक्खसाणं चप्पजन्ते कइ-हिअय-सायरे कव्व-यणाई। दोणिवि न ) पहुप्पिरे बाहू । न प्रभुवत इत्यर्थः ॥ विच्छुहिरे । विक्षुभ्यन्तीत्यर्थः॥ र क्वचिरे एकत्वेपि । सूसइरे गाम-चिक्खल्लो । शुष्यतीत्यर्थः । __ मध्यमस्येत्था-हचौ ॥ १४३ ॥ यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भवतः॥ हसित्था। हसह । वेवित्था। वेवह '। बाहुलकादित्थान्यत्रापि । यद्यत्ते रोचते। जंजते रोइत्था'। हच् इति चकारः इह-हचोर्हस्य [४.२६८] इत्यत्र विशेषणार्थः ॥ तृतीयस्य मो-मु-माः॥ १४४ ॥ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य संवन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो । हसामु । हसाम । तुवरामो । तुवरामु,। तुवराम ॥ त्वरा मह ___ अत एवैच् से.॥ १४५ ॥ त्यादेः स्थाने यौ एच् से इत्येतावादेशावुक्तौ तावकारान्तादेव भ. वतो नान्यस्मात् ॥ हसए। हससे ॥ तुवरए । तुवरसे ॥ करएं। करसे । अत इति किम् । ठाइ । ठासि ॥ वैसुआइ । वंसुआसि ॥ होइ । होसि । एवकारौंकारान्ताद'एच से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ'। हसह । हससि ॥ वेवइ । वेवसि ॥ सिनास्तेः सिः ॥ १४६॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि । सिनेति किम् । सेआदेशे १ B कविहियअसा. २ A °दाआत्मने'. ३ B स्य वचनस्य स्था'. B वेविह. १ ५ P बहुलाधिकारातू. ६ B ° स्य स्था'. ७ B इत्यादे. ८ A सि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy