SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] तस्या नरव ताकि =च 2२५) a या व मानयारमानानि कचिद् द्वितीयादेः ॥ १३४ ॥ माध सीमा द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमाधरस्स वन्दे । तिस्सा मुंहस्स भरिमो । अत्र द्वितीयायाः षष्टी धणस्स लद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का। चिरेण मुक्तेत्यर्थः । तेसिमेअर्मणाइणं'। तैरेतदनाचरितम् । अत्र तृतीयायाः "" चोरस्स TE बीहँइ । चोराद्विभेतीत्यर्थः । इअराई जाण लहुअख्खराई पायतिमिल्ल-सहिआण'। पादान्तेन सहितेभ्य इतराणीति । अत्र 4ञ्चम्याः । पिट्ठीए केस-भारो। अत्र सप्तम्याः"। द्वितीया-तृतीययोः सप्तमी ॥ १३५ ॥ २१ . द्वितीयातृतीययोः स्थाने 'क्वचित् सप्तमी भवति ॥ गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः ॥ मइ वेविरीए मलिआई ॥ तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः॥ (ती पञ्चम्यास्तृतीया च ॥ १३६ ॥ पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ॥ चोरेण वीहइ । चोराद्विभेतीत्यर्थः । अन्तेउरे रमिउमागओ राया'। अन्तःपुराद् रन्वागत इत्यर्थः ॥ सप्तम्या द्वितीया ॥ १३७॥ द्योत स्मरतिरा सप्तम्याः स्थाने कचिद् द्वितीया भवति ॥ विजुजोयं भरइ रति । आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्यर्थः। प्रथमाया अपि द्वितीया दृश्यते । चउवीसं. पि जिणवरा। चतुर्विंशतिरपि जिनवरा इत्यर्थः । . 14 आर्य , Pयार्थ ष. २ B लुद्धो. ३ B धणेण लब्ध. ४ A 'इन्नं. ५ B°दनाची. मित्यर्थः, ६ P °यार्थे ॥. ७ P विहइ . P चम्यर्थे. ९P प्तम्यर्थे. १० B जानामि. . B वेरिए. १२ B°मार्थेपि
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy