SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १39 26Y कनमः कइमो॥ वृक्षविशेष [७°४. प१ि.] .. ११ का 29820 मुइङ्गो । किविणो ! उत्तिमो। मिरिअं दिणे। बहुलाधिकाराण-2/ वाभावे न भवति । दत्तं । देवदत्तो ।। स्वप्ना ईषत् वेतस व्य/ लीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच दन्त पदमादि। पकाङ्गार-ललाटे वा॥ ४७ ॥ 249.2825 एष्वादेरत'इलं वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं गडालं ॥ .. मध्यम-कतमे द्वितीयस्य ॥४८॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात' इत्वं भवति ॥ मज्झिमो। सप्तपणे वा ॥ ४९ ॥ सप्तपणे द्वितीयस्यांत' इत्वं वा भवति ॥ छत्तिवण्णो । छत्तवण्णो॥ मयदइर्वा ॥५०॥ मयट्प्रत्यये आदेरतः स्थाने अइ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विसमओ। ईहरे वा ॥५१॥ • हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हो। ध्वनि-विष्वचोरुः ॥५२॥ . अनयोरादेरस्य उत्वं भवति ॥ झुणी । वीसुं॥ कथं सुणओ। शुनके इति प्रकृत्यन्तरस्य । श्वनशब्दस्य तुसा साणो इति प्रयोगौ भवतः। . “वेन्द्र-खण्डिते णावा॥ ५३॥ अनयोरादेरस्य'णकारेण सहितस्य उत्वं वा भवति ॥ (न्द्रं चन्द्र। खुडिओ खण्डिओ। गवये वः ॥ ५४॥ गवयशब्द बैंकाराकारस्य'उत्वं भवति । गउओ। गउआ। १ छत्तिपण्णो. २ Pबन्द्र B चण्ड. ३ P बुद्रं बन्द्रं चुडं चण्डं. ४ A वकारस्य उ. 3राजे
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy