SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०२ [सिद्धहेम] तुम्मि । तुवम्मि । तुमम्मि । तुहम्मि । तुब्भम्मि । “भो म्ह-ज्झौ वेति वचनात् तुम्हम्मि । तुज्झम्मि । इत्यादि । सुपि ॥ १०३ ।। युष्मदः सुपि परतः' तु-तुव-तुम-तुह-तुब्भा भवन्ति ॥ तुसु। तुवेसु। तुमेसु । तुहेसु। तुम्भेसु ॥ भो म्ह-ज्झौ वेति वचनात्' तुम्हेसु । तुझेसु । केचित्तु सुप्येत्वविकल्पमिच्छन्ति । तन्मते तुवसु ! तुमसु'! तुहसु । तुमसु । तुम्हसु । तुज्झसु॥ तुम्भस्यात्वमपीच्छत्यन्यः । तुब्भासु । तुम्हासु । तुज्झासु "भो म्ह-ज्झौ वा ॥ १०४॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य' म्ह ज्झ इत्येतावादेशौ वा भवतः । पक्षे स एवास्ते । तथैव चोदाहृतम् ॥ अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिना ॥ १५ ॥ , अस्मदः सिना सहएते षडादेशा भवन्ति । अज म्मि हासिआ मामि तेणे । उन्नमें न अम्मि कुविआ'। अम्हि करेमि । जेणे हे विद्धा। किं पम्हुटुम्मि अहं । अहयं कय-प्पणामो॥ 'अम्ह अम्हे अम्हो मो वयं भेजसा ॥ १०६ ॥ अस्मदो, जसा सह एते षडादेशा भवन्ति । अम्ह अम्हे अम्हो मो वयं मे भणामो॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा ॥१०॥ अस्मदामा सहएते दशादेशा भवन्ति ॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं पेच्छ । अम्हे अम्हो अम्ह णे शसा ॥ १०८॥ अस्मदः शसा सह एते चत्वार आदेशा भवन्ति ॥ अम्हे अम्हो अम्हणे पेच्छ । 1 B°च्छंति इत्यन्ये. २ P वास्ति। ३ B °म अ. ४ Pण है दिहा।। ५ P B "हम्हि अ. ६ B मिममहं. ७ A अम्हा. थि
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy