SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ " मम्मान - ८. पा३.] ९९ सो पुकव यो महिला अन । सो मोर न भवति ॥ अह पुरिसो। अह महिला। अह वर्ण। अह मोहो या पर-गुण-लहुअयाइ'। अह णे हिअएण हसइ मारुय-तणओ । असावस्मान् हसतीत्यर्थः । अह कमल-मुही। पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो। अमू महिला । अमुं वणं॥ मुः स्यादौ ॥ ८८॥ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो। अमुणो पुरिसा। अमुं वणं। अमूई वेणाई। अमूणि वणाणि । अमू माला। अमूउ अमूओ मालाओ। अमुणा। अमूहिं ।। उसि । अमूओ। अमूउ । अमूहिन्तो । भ्यस्। अमूहिन्तो। अमूसुन्तो। उस् । अमुणो। अमुस्स ॥ आम्। अमूण ।। डि। अमुम्मि॥ सुप् । अमूसु॥ म्भावयेऔ वा॥ ८९॥ अदसौन्त्यव्यञ्जनलुकि 'दकारान्तस्य स्थाने ज्यादेशे म्मौ परतः' अय इअ इत्यादेशौ वा भवतः । अयम्मि । इअम्मि । पक्षे । अमुम्मि ॥ युष्मदस्तं तुं तुवं तुह तुम सिना॥ ९० ॥ युष्मदः सिना सह तं तु तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति । ” तं तु तुवं तुह तुमं दिट्ठो॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उरहे जसा ।। ९१॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे' इत्येते षडादेशा भवन्ति । भे तुब्भे तुज्झ तुम्ह तुम्हे उय्हे चिट्ठह । भो म्हज्झौ वा [३.१०४.] इति वचनात् तुम्हे। तुझे । एवं चाँष्टरूप्यम् ।। तं तुं तुम तुवं तुह तुमे तुए अमा ॥ ९२ ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥ १P B°हुआई. २ Bधणाई. ३ P तुब्भ तु. ५ B उज्झे. ५ B उरहे चिट्टह. ६ A चेहह. B°रूपाणि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy