SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] काच ५. ५८ ६-१२ णेण भणिअं । तेन भणितमित्यर्थः ॥ तो णेण कर-यल-द्विआ। तेनेत्यर्थः ॥ भणिशं च णाए । तयेत्यर्थः ।। णेहि कयं । तैः कृतमित्यर्थः । णाहिं कयं । ताभिः कृतमित्यर्थः । किमः'कस्त्र-तसोश्च ॥ ७१ ॥ किमः को भवति स्यादौ त्रतसोश्च परयोः ॥ को। के। कं । के केण ॥ त्र । कत्थ ॥ तस् । कओ। कत्तो। कदो । ___ इदम इमः ॥ ७२ ॥ इदमः स्यादौ परे'इम आदेशो भवति ॥ इमो। इमे । इमं । इमे । इमेण ॥ स्त्रियामपि । इमा॥ पुं-स्त्रियो वायमिमिआ सौ ॥७३॥ इदम्शब्दस्य' सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः । अहवायं कय-कजो। इमिआ वाणिअ-धूआ। पक्षे । इमो। इमा ॥ स्सि-स्सयोरत् ॥ ७४॥ इदमः' सि स्स इत्येतयोः परयोरट् भवति वा॥ अस्ति। अस्स । पक्षे। इमादेशोपि । इमसि । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः, एषु आभिरियर्थः ।। डेर्मेन हः ॥ ७ ॥ इदमः कृतेमादेशात् परस्य के स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमसि । इमम्मि । नत्थः ॥ ७६ ॥ इदमः परस्य ः स्सि-म्मि-स्थाः [३.५९.] इति प्राप्तः स्थो न भवति ॥ इह । इमस्ति । इमम्मि । वाणिज वलिकराव्दात. प्रशाधेश - - , B कृतं ॥ णा • A °मितिआ. ३ A आभिः । डे'. ४ A इमस्सि.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy