SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ तेनोपकल्पित द्रव्यं व्ययी कुर्याद्यथोचितम् । शेष नृपे प्रहिणुयाद्धनिकोसौ प्रकीर्तितः ॥६॥खजानची घनाध्यक्षो धन रक्षेत् (-खजाने का दारोगा) तल्लिखेद्धन-लेखकः (खजाने का मुश्रिफ) प्रवर्तको भटाना तु सेनानी समुदीरितः ॥६६॥ =अखशी । वृत्ति - लेखको वृत्तं लिखेद ग्रामाधिकारिणा । = बकायै निगार छिद्रमर्माणि तेषा तु विलिखेद्गुप्त लेखकः ॥१०० खुफियौनवीश शुल्काध्यक्षो ( सायर का दारोगा ) लेखकश्च ( सायर का मुश्रिफ) धनिको ( तहबीलदार ) मीत्रयो जना शुक्लाव्व-करमादद्याल्लिखेद्रक्षेत्पृथक् पृथक् ॥१०१॥ चौगदेः ग्राम गुप्त्यर्थ ग्रामागौप्तिक इष्यते । =कोटवाल कृषि-गोप्ता कृपेमदतन् वारये कर्षकाटिकान् ॥१०२॥ =शहनै सीमागौप्तिक आरक्षेद्दीर्घा प्रगण-भूमिकाम् =फौजदार वर्माध्यक्षस्तु ग्रामात्त द्रव्य-लेखादि-साक्षिक ॥१०३।। =कानी राज्याश ग्रहणायुक्त भट लाभान् लिखेत्तु यः श्रादेश-लेखकस्तेषा वेत्नेषु च्छिन्नत्ति य. ॥१०४।। इतलायकनवीस इत्यादयोधिकारा स्युः प्रायशश्चक्रवर्तिनाम् मपत्त रनुसारेण त्वन्येषा विद्धि भूभुजाम् ॥१०५।। एषा पद्धतिराख्याता राज-रीति-बुभुत्सया गमीराद्राज-सेवाब्धेाण पाका च सिक्थवत् ॥१६॥ इति यावन परिपाट्यनुकृत्या राजरीति-निरूपण नाम शतकं समाप्तम् ।। पं. मोतीचद्रकस्य (प्रति-जैनभवन, कलकत्ता )
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy