SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ग्रहणं, फलादि भक्षण, पान भोज्यादि विधान, क्रीडा पात्र प्रवेश सुभाषित जल्पं, सानुराग प्रेक्षणं, मनोवाछित विनोदः । ६२-नव शयन गुणाः-अनग्नशायी, मृदु गात्रशायी, प्रसारित गात्रशायी, सोम्यावयव, अनुशयन, नात्यर्थान प्रात, अशन्ट सन्मुखः । ६३-दशविध पार्थिवानां प्रमोद ज्ञाने दाने बले राज्ये, विनोदे वैर निग्रहे । शौर्ये धर्मे सुखे शौचे, प्रमोदो दशधा मतः ॥ ६४-चतुर्विधः प्रबोध'-शास्त्र प्रबोध, प्रज्ञा प्रबोध, तत्त्वनिश्चय प्रबोध, 'स्वभाव प्रबोधः । ६५-चतुर्विधा बुद्धि -स्वभावनाता, श्रुतोत्पादिता, कर्मजाता, पारिणामिकी । ६६---अष्टौ बुद्धिगुणा शुश्रुषा श्रवणं चैव, ग्रहण धारणं तथा । ऊहापोहो च विज्ञानं, तत्वज्ञानच धी गुणाः ।। ६७-चतुर्विध गंधर्व अवधान गतं, स्वरगतं, पद गतं, तालगत | ६८-त्रिविध गीतं-महागीत, अनुगीतं, अपगीतं । ६६-घट्त्रिंशद् गीत गुणा :-सुस्वरं, सुताल, सुपदं, शुद्ध ललित, सुबंध, सुप्रमेय, सुराग, सुरसं, सम सदार्थ, सुग्रह, श्लिष्ट, क्रमस्थं, सुमयक सुवर्ण, सुग्क्त, संपूर्ण, सालंकार, सुभाषाढ्या, सुगधस्थ, व्युत्पन्नं मधुरं, स्फुटं, सुप्रभ पसन्नं, अग्राम्यं, कवित्कंपितं, समजात रौद्र गीतं, श्रोजः सगतं, दशन स्थितं, सुखस्थापक, हतसंविलषित, मध्य प्रमाणं । ७०-चतुर्विधं वाद्यं-ततं, वितत, घन, शुषिरं । ७१-षोडशधा नृत्योपचार कारस्मानि-कंपितं १ समं २, आयतं ३ रौद्रं ४ संगतं ५, प्रसन्नं ६. हसुतृप्ति ७, द्रुतं ८, मध्यं ६, विलंबितं १०, गुरुत्वं ११, प्राजलित्वं १२, सुप्रमाणं १३, कर शुद्घ १४, निर्दोष १५ चेति ।। , मुखस्थापनं १६ । ७२-- पंडशविध वाक्य-समय, प्रतिभा, अभ्यास, विद्या, जाति, गीति, रीति, वृत्ति वात्सल्यं, पाचक, छंद, अलकार, गुण, दोष, रसभाक, अभिनय । ७३-दशविघं वक्त त्वं-परिभावितं, सत्यं, मधुरं, सार्थकं, परिस्फुटं, परिमित, मनोहरं, विचित्र, प्रसन्नं, भावानुगतं । ७४-पटविध भाषा लक्षणं-संस्कृतं, प्राकृतं, अपभ्रशं, पैशाचिकं ,मागध, सौरसेनं।
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy