SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (२३७ ) न्यायेन राज्य । उचितेन महत्वं । औदार्येण प्रभुत्व । क्षमया तपः । पूर्ववायुनाः जलदः । वृष्टिभिर्धान्यानि । घृताहुत्या वह्निः । भोजनेन शरीर । वर्षाकालेन नदी। लोभेन लोभः । ताडनेन कौँ । पुत्रदर्शनेन हर्ष। मित्रदर्शनेनाहाद । निन दर्शनेन पुण्यवर्द्धते । सर्वत्र संवधः । दुर्वचनेन कलहो वर्द्धते । तृणै वैश्वानरः । नीचसगेन दुःशीलता। उपेक्षया रिपुः । कडूयनेन कडूः । असंतोपेण तृष्णा । व्यसनेन विषयाः । निदया पापं । प्रवासेन राजा । विरहेण रात्रि । शोकेन दुख । ज्वरो घृतेन । सर्वत्र संबंध । (३३) संग से वृद्धि (२) सुवचने प्रीति वाधे, दुर्वचनें कलहो वाचे । नीच दर्शनें कुशीलता वाघे, वेरी करो दुष्टता वाधे । अपथ्ये रोग वाघे, व्यसने विषय वाधे । न्याइ राज्य वाधे, विनये गुण वाधे । दाने करी कीर्ति वाधे, उदायें प्रभुत्व वाधे । दमाई तप वाघे, निर्दयें पाप वाधे । घृते ताव वाधे, तिम सत्यकरी विश्वास वाधे । इत्यादिक सगथी वाधवू जाणवु । उद्यमें लक्ष्मी, सत्येकरीधर्म, वनमालाइकरी वन, शृंगारे राग वाधे, भोजने करी शरीर, व्यापारे धन वाधे, जल पूरे नदी वाधे, लाभे लोभ वाधे, घृते वह्नि वाघे इत्यादि जाणवो। (३४) संग से वृद्धि (३) सुवचनेन मैत्री वर्द्धते, दुर्वचनेन कलहो वद्धते । नीच दर्शनेन कुशीलता, उपेक्षया अरि कुटुब । अपथ्येन रोगोबद्ध ते, कडूयनेन कड़वद्धते । असतोषेन तृष्णा, व्यसनैर्विषयाः, निंदया पाप । घृतेन ज्वरोवर्द्धते, सत्समाचारेण विश्वासो वद्धते । अभ्यासेन विद्या, न्यायेन राज्य । विनयेन गुणाः, दानेन कीर्ति ।
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy