________________
( ६३ )
यथा खड्गोऽन्येषा शरीराणि विदारयति, नात्मशाणा घर्षण यथा वैद्योऽन्य नाटिका' विलोकयति नात्मनः ।
यथा मत्रवित्तर विषाणि छिन्नति तथा न स्वदेह विप | यथा रत्नाकरः पर दारिद्र्य निराकुरुते तथा कस्मान्न क्षारत्वम् । तथा चिंतामणि कल्पद्रुमाद्याः कामान् कुर्वते ।
तथा स्वाचेतनत्वं कस्मान्न स्फोटयति || ७६ ( स. १ )
8 सत्पुरुषों के परोपकारों की उपमा ( ९ ) सत्पुरुष परोपकाराय अवतरति ।
कर्पासः परार्थे विडवना सहते, मौक्तिकं पर शृंगाराय वेधसहते । सुवर्ण परालकाराय, ताप ताडनादि ।
अगर पर सौरभ्याय दाह, चंदन पर तापोपशातये घर्षणं ।
कर्पूर पर सौगध्याय मर्दन, कस्तूरिका पर पत्रभंगी कृतेवर्त्तन । ताबूलं पर गाय चर्वण ।
दधिविलोडन परार्थं सहते, मजिष्टा वस्त्र रंजनार्थ कुन खडनादि सहते । धुर्यः परार्थमेव भारमुत्पाठ्यति, सूर्यः परार्थमेवोद्गच्छति । जलधरः परोपकारायेव वर्षति || २१ | ( स० १ )
१० सत्पुरुष के कोष की उपमा (१०)
सत्पुरुषस्य कोपो मनस्येव विलीयते । यथा दरिद्रस्य मनोरथा मन विलीयते । यथा कूपस्य छाया कूप एव० वि० । यथा सुरगाया धूली सुरगायामेव वि० । अरण्य कुसुमानि अरण्य एव विलीयते । कतारच्छिन्न कूट शैल फलानि शैल एव० ।
यथा वध्यावपुरपत्यानि तत्रैव विलीयते । विधवा जन स्तना हृदय एव विलीयते । कृपण लक्ष्मीः भूमावेव यथा विलीयते । ७७ । (स० १ )
११ पुरुष के ३२ लक्षण (११)
इह भवति सप्तरक्तः षहुन्नतः पंच सूक्ष्म दीर्घोयः । त्रि विपुल लघु गंभीरो द्वात्रिंशल्लक्षणः सपुमान् ॥ १ ॥
१. नटिका २ भिन्नति ।
J