SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 645 17 10 788 737 दनं निर्धर्मकशब्दवाच्ये तवाच्यत्वप्रतिपादनात् ज्ञानमात्र नन्वेवमपि जातिगुणक्रियादिशब्देषु का गतिः? धर्म्युपस्थापकाभावेन तस्य धर्मी कथं विशेषः । तत्र चेत् स्वयं विशेषः स एव सर्वत्रास्तु इत्यस्वरसादाह--निष्कर्षप्रयोगेष्विति ननु पुनरपि धर्मधर्मिभावानुपपत्तिमाशङ्कय समाधा___ नमयुक्तं पूर्वमेव समाहितत्वादित्याशङ्कय. पाभावविषयतया तया अभावो निश्चीयतां रभावमवस्थाप्याभावेन सत्त्वं विरुणद्धीत्यत्राह82 14 अन्यतरपरित्यागो वा परिशेषो वा स्यादिति 83 12 स्वविशिष्टवृत्तित्वं तव विरुद्धव्याप्तिकं नन्विति प्रश्नोपलक्षणम् दूषणस्य स्वव्याघातकत्वमेव दर्शयति विप्रतिपत्तिनिरासात्तत्र वा वाह्येन्द्रियग्राह्यत्वे तन्त्रम् न तत्परिपन्थीति भावः प्राबल्योपपादकमविशे विषयत्वेन व्यवहारः तद्वदपि तस्याध्यवसायादेः शास्त्रेषु तद्धर्मतया व्यपदेशः कथमित्यत्राह 13 त्वाद्यैरप्रत्यक्षधर्मैश्शास्त्रवेद्यत्वं सिद्धम् 17-20 न्यायादिति भावः । ननु प्रकृत्यादीनामप्रत्यक्षत्वे 1008 तेषु सर्वतत्वकारणत्वं प्रकृतिलक्षणम् 105 12 प्रतीतस्तत्तदणे इत्यभेदव्यवहार साध्यते आहोस्वित् सर्वगुणवृत्तिसर्वजातिमद्रणत्वं तति अत्र महदादि सकारणकमित्येव साध्यम् रन्यथासिद्धकादाचित्क (रन्यथासिद्धार्थकादाचि क) HT IO CM
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy