SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ सरः] तत्वमुक्ताकलापः प्रमाणम् । तात्पर्यं तर्कणीयं तहि बहुविदा विद्यास्थानसामरस्यम् सर्वार्थसिद्धिः अंशान्तरे कथमित्यत्राह — तात्पर्यमिति । न ह्यन्यपरवाक्यैरापातप्रतीतार्थस्थापनम् ! यत्र च तात्पर्य तत्र च न विरोध इति आनन्ददायिनी त्राह — न ह्यन्यपरेति । तत्रान्यपरवाक्यानुसारेण नयनमित्यर्थः ; तथा च सर्वमपि स्वतात्पर्यांशे बाघाभावात् प्रमाणमिति भावः । पुराणेष्वेवान्योऽन्यं यदि विरोधः तथा ज्योतिश्शास्त्रेषु च यदि विरोधः तदा कथम् ? इत्याशङ्कय ततन्निर्णायक ऋषिवचनानुसारेण निर्णयः भावप्रकाशः इत्यष्टादश सिद्धान्ता अभिहिताः ; तथाऽपि कश्यपसंहितायां सूर्यारुणसंवादे - इत्युपक्रम्य पैतामहं च सौरं च वासिष्ठं पौलिशं तथा । रोमकं चेति गणितं पञ्चकं परमाद्भुतम् ॥ णाह 611 इत्यन्तग्रन्थसंदर्भेण रोमकं रोमकायोक्तं मया यवनजातिषु । जातेन ब्रह्मणश्शापात् तथा दुर्यवनस्य च ॥ पञ्चानां सिद्धान्तानां उत्कर्षबोधनाभिप्राये 39*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy