SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Ixviii 566 भदं भेदं 569 पुटम् पङ्किः अशुद्धम् शुद्धम् भौवे र्भाव 567 568 लत्व वहलव लत्व बहु (वह) लत्व ___17 (तीतरुपपत्ति! (तीतरुपपत्ति) 22 नुद्धत नुद्भुत 581 16 मुपपद्यते. इति भावः मुपपद्यते यदि भू समपरिमाणं स्थिरं द्रव्यं प्रत्यक्षं तत्र च प्रदशभेदेऽपि गुरुत्वान्दोलनयान तारतम्यमनुभवसिद्धमभविष्यत् तदा भुवो भ्रमणं निरचेप्यत: न च तथा! इति भावः। 5943 च्छिन्नम् श्छिन्नम् भोगोल भूगोल 5054 स्थौल्यां स्थौल्य -20 506 15 स्सारा सारा 500 प्राप्तनुव प्राप्त(मु)व स्तपक्षी स्स पक्षा 601 20 मूर्तिः ? | मूर्तिः 504 18 यतोऽवकाश यतोऽधकाशा 627 शिरसि वर्तमाना । वर्तमान 20 उच्यते इति । एवं उच्यते,... किन्तुसूर्य परितो भ्राम्यतां ग्रहाणां बुध शुक्र कुज गुरुशनयः इति । अत्रापि भुवः ग्रहाणांच भ्रमणमङ्गीकृतमिति न लाघवम्। किंच सिद्धान्ते ग्रहाणां सर्वेषां भ्रमणाङ्गीकारे रवैरिव शनेरपि स्वसंचारवशादेव दक्षिणोत्तरायणयो रुपपत्तिः । न तु भूभ्रमणपक्षे । शनेः प्राथम्यनिर्देशन चेदं सूच्यते । 'भपञ्जरस्सग्रही भ्रमति' इत्यत्राप्येतद्विवक्षितम् । एवं उक्तग्रहकक्ष्याङ्गीकार मासाधिपत्योपपत्तिः। एवं
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy