SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ 540 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ।। ५१॥ सङ्ख्याद्याः स्पर्शनास्स्युः तदधिकरणकाः स्पर्शने गन्धवाहे तेषां द्रव्योपलम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् । सर्वार्थसिद्धिः यग्राह्यत्वमविरुद्धमित्यर्थः। यदि रूपशून्यद्रव्यत्वाद्वायुरप्रत्यक्षइत्युच्येत; तदा रसशून्यद्रव्यत्वात्तेजोऽपि किं तथा? गन्धशून्यद्रव्यत्वाद्वा? अतोऽवादि-इन्द्रियान्तरग्राह्यविशेषगुणविरहो नेन्द्रियान्तरवेद्यत्वविरोधीति । अत्राविगीतमुदाहरणमाह-निर्गन्ध इति ॥५१॥ वायुप्रत्यक्षतायां परोक्तमनिष्टं शङ्कते --संख्येति । वायौ त्वगिन्द्रियग्राह्ये तन्निष्ठसंख्यापरिमाणादिद्वीन्द्रियग्राह्यवगर्गोऽपि तेन सह त्वचा गृह्येत । तेषां संख्यादीनाम् । आनन्ददायिनी (दप्यग्राह्यत्वम् ;) इन्द्रियान्तरपाद्यत्वमपि न स्यात् तदाऽतिप्रसङ्गमाहयदीति ॥५१॥ आक्षेप(पिकी)संगतिं दर्शयति-वायुप्रत्यक्षतायामिति । संख्यापरि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy