SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ सरः आतपतदंशादीनां नमस्त्वनिरासः, पराभिमताकाशाप्रत्यक्षत्वमाधनप्रकारश्च 499 तत्वमुक्ताकलापः न च व्योमवागातपादौ॥ ४२ ॥ ___ रूपस्पर्शोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्ह घ्राणश्रोत्रे रसज्ञाऽप्यवगमयति न द्रव्यं ; सर्वार्थमिद्धिः गतो लोकव्यवहारं प्रतिपक्षयति-न चेति । इह नभसि व्यणुकं इह व्योम्नयातपः इत्यादिव्यवहारे व्यणुकतत्समुदायादिव्यतिरिक्ते कुत्रचिन्नभःपर्यायाणां प्रयोगः प्रसिद्धः; सर्वलोकातीतिव्यवहारोल्लङ्घनं तु सर्वसंक्षोभकं साहसमिति भावः । चश्शङ्काद्योतकः अवधारणार्थो वा ॥४२॥ आकाशस्य प्रत्यक्षत्वे (परोक्तं) बाधं (धकं) शङ्कतेरूपेति । नभो न चाक्षुषं रूपशून्यद्रव्यत्वात् ; नापि स्पार्शनं स्पर्शशून्यद्रव्यत्वात् । इति हेतुद्वयविभागः। अन्येषां तु बाह्येन्द्रियाणामत्रासम्भवमाह-घ्राणेति । घ्राणादीनि हि स्ववेद्य आनन्ददायिनी दृष्टविलक्षणातपादिकल्पने तस्यैवाकाशत्वमित्याह-इह नभसीति । अन्यथा घटादिकमपि पटादिघीगोचर इति साहसेन सर्व (लोक) व्यवस्थोच्छेदप्रसङ्ग इति प्रतीतिव्यवहारौ नातिलवयावित्याह-सर्वलोकप्रतीतीति ॥ ४२ ॥ __ आक्षेपसंगतिमाह-आकाशस्यति । नभो न चाक्षुषमिति । लौकिकचाक्षुषधीविषयो नेत्यर्थः । रूपेति-घटरूपादौ व्यभिचार 32*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy