SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ आचार्यावतारकालदेशी अस्य श्रीमतो वेङ्कटनाथगुरोः जगतीतलालङ्करणसमयः अब्दे सौम्ये च वारे गतवति तरणौ वृश्चिकं कृत्तिकः राकायां वेङ्कटेशो यतिनृपतिमतं सर्वतः स्थापयित्वा । वेदान्ताचार्यनामा विरचितविविधानेकदिव्यप्रबन्धः श्रीशैलाधीशघण्टाकृतिवपुरभवद्देशिकेन्द्रो दयालुः ॥ इत्याचार्यचरमश्लोकावगतः ऊस्ताब्दानां १२७०-१३७२तमसंवत्सरान्त इति न्यायपरिशुद्धयुपोद्धाते श्रीमन्तः शतावधानं श्रीनिवासाचार्याः । १२६८-१३६९तमसंवत्सरयोर्मध्यकाल इति पादुकासहस्रोपोद्धाते श्रीशैलताताचार्याः । आचार्यचरमश्लोकनिर्दिष्टस्य कालस्याधुनिकगणिताभिज्ञनिरूपणसंवादितयाऽमेव निर्णय उचित इति पश्यामः । अनुसन्दधते तु शिष्टाः श्रीधीयोग्ये शके शुक्ले उदभूद्वेङ्कटेश्वरः । लब्धप्राये शके सौम्ये प्रयातः परमं पदम् ॥ इति ॥ तिथिवारनक्षत्रयोगविसंवादादत्र शुक्ले इति गतसंवत्सरनिर्देशं भावयामः श्रीमान् वेङ्कटनाथगुरुः श्रीकाञ्चीनगरसन्निहितेन तूप्पुल् नाम्ना अग्रहारेण स्वावतारपरिभूषितेन धरणीमण्डलं मण्डयितुमारभत ।। अप्राप्तपञ्चमवयसा चानेन महानुभावेन बहुश्रुतदुष्परिज्ञानेष्वप्यर्थेषु क्रियमाणं धीप्रचार केनाप्यतिकुतूहलावहेन भगवत्प्रसादेनेति निश्चिन्वता वात्स्यवरदगुरुणा सबहुमानप्रसादम् - प्रतिष्ठापितवेदान्तः परिक्षिप्तबहिर्मतः । भूयास्त्रविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy