SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Xxxviii विषयः पुटम् 5 प्राणस्थेन्द्रियसहपाठशब्दैक्योपकरणत्वैरिन्द्रि. 548-549 यत्वासिद्धिः स्वमते इन्द्रियलक्षणंच. 6 परोक्तेन्द्रियलक्षणनिरासः, प्राणस्येन्द्रियत्व- 550-551 साधनानुपयोगश्च. 7 वैश्वानरस्य कौशेयज्योतिर्विशेषत्वं, प्राणवैश्वा- 552-53 .नरयोरनात्मत्वंच. ५ तेजःपरक्षिा 1 प्रभायादीपधर्मत्वं, प्रभायाऐक्यबाधकपरिहारः 553--555 विशीर्णदीपावयवत्वनिरासः, तेजस्त्वंच. 2 प्रभातेजस्त्वसाधकहेतुदोषोद्धारः प्रभाप्रतिहति- 556-557 भाषणस्य परानुकूलता. 3 सजातीयधर्मधर्मिभावनिदर्शनभाष्यस्य प्राति- 558-559 कूल्यं, तात्पर्यस्याभूयताच. 4 वर्तिदीपनाशयोः प्रत्यक्षता, दीपभेदे अनुमान- 560 ---561 तर्को च. 5 प्रत्यभिज्ञोपपत्तिः, तस्याः स्थैर्यसाधकत्वं, 562-563 हेमतैजसत्वेभ्रमविशेषानुपपत्तिःश्च. 6 तेजोमात्रत्वायोगः, शास्त्रविरोधः, तैजसत्वो- 564-565 क्तिभावः, तथात्वसाधनायोगश्च. 7 अवान्तरविशेषान्नातज्जातीयता, हेमादिपदव्यु- 566-567 त्पत्तिविरोधश्च. तमः परीक्षा तत्र1 तमोतिरेकवादः, भौमत्वनैल्यमात्रानात्मकत्वे, 567-569 द्रव्यधर्मोपलम्भः तदभ्रमत्वं, पारतन्त्र्योप पत्तिश्च. 2 तश्चाक्षुषवैजात्यं, तत्सहकारि, तथास्वभावः, 570-571 __ आलोकमध्येतदग्रहोपपत्तिभेदाश्च.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy