SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Xxxvi विषयः पुटम् 19 श्रोत्रवृत्तिकल्पनोपपत्तिः, जैननैयायिकयोनि- 4S7----491 रासः, वृत्तिद्वाराश्रोत्रव्याप्तिपक्षः, स्वार सिकंपक्षान्तरंच. 20 द्वितीयपक्षे दिगादिग्रहणोपपत्तिः, पक्षद्धयाक्षेप- 492-494 परिहारः, मीमांसकनिरासश्च. 12 भूतपरीक्षा तत्र1 नभोनैल्यस्य चाक्षुषत्वं, नैल्यारोपवादानिगा- 494---495 सश्च. 2 चिरलावस्थितद्रव्यादेनमस्त्ववनिरासः, नभसि 4966--497 चाक्षुषोपलम्मान्तरं च. 3 आतपतदंशादीनां नमस्त्वनिरासः, पगाभिमत- 498----499 तदप्रत्यक्षत्वसाधन प्रकार. 4 नमोऽप्रत्यक्षत्वसाधनस्वण्डनं, प्रतिप्रयोगेण 50()----501 बाहिरिन्द्रियग्राह्यत्वसाधनं च. 5 तदसंभवशङ्कानिरासः, भाप्योक्तरूपवत्वनि-50-2-----505 बहिः, तदनुमाननिरसः निष्क्रमणादिलिङ्ग तानिरासश्च. 6 आकाशसाध्यापकाशाख्यद्रव्यान्तरनिरासः, 506--5099 सिद्धाधुन्मजनाद्युपपत्तिः, नभसः परिमिता वरणाभावरूपताच. 7 अभावनिस्स्वभावत्वतुच्छत्वयोः निराकरणं,5100-513 आवरणवाकाशास्तित्वं तद्धियोऽनन्यथा सिद्धिश्च. 8 इहाकाशइतिप्रतीतेरबाधः, परानिष्टं व्योमादि- 514--515 शब्दानां प्रमानिबन्धनत्वम् . .9 खपुष्पादिपदविषयः, आकाशस्याध्यासिकत्व- 516-517 __निरासः क्षणिकादिपदशक्त्याद्यपुपत्तिःश्च.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy