SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सरः] सत्कार्यवादद्वितीयहेतुनिरासे अनिष्टापादनं अपसिद्धान्तः आगमविरोधश्च 275 सर्वार्थसिद्धिः इति '* स्खसमयविरोधात् । * अजसंयोगपक्षे विभूनामपि नित्यप्राप्तेः॥ . व्याप्तिरूपेण सम्बन्धः तस्याश्च पुरुषस्य च । दारुण्यग्निर्यथा . . . . . .॥ त्यागमविरोधाच्च । 'जहात्येनां भुक्तभोगामजोऽन्यः' इति * श्रुत्या मुक्तस्य प्रकृतिप्राप्तिर्निवय॑तीति चेन्न; तदापि परस्परधर्माध्यासाधिकारभूतदर्शनमात्रनिवृत्तेस्त्वदिष्टत्वात् ॥ आनन्ददायिनी हेतुमुपकार्योपकारकभावं पूर्वार्धेन प्रतिपाद्य पङ्गन्धवदित्यनेन संयोगउक्तः' इति । तत्कृतस्सर्गः-महदादिसर्गसंयोगकृत इत्यर्थः । अजसंयोगपक्षे इति-विभूनामात्मनां परस्परसंबन्धाव्यभिचार इत्यर्थः । प्रकृतिपुरुषयोस्संबन्धानङ्गीकारे आगमबाधमप्याह - व्याप्तिरूपेणेति । ननु प्रकृतिपुरुषयो नित्यस्संयोगः ; मुक्तस्य तन्निवृत्तिश्रवणात् । तथाच यावद्दव्यं सम्बन्धोऽत्र विवक्षितो नास्तीति शङ्कते-जहात्येनामिति । निवर्त्यतीति-'न वृद्भय' इति इडभावः । तदाऽपीति-जहातीति - भावप्रकाशः 1* स्खसमयविरोधादिति - एतेन 'नापि सत्वरजस्तमसां संयोगः अप्राप्तेरभावात्' इति वाचस्पत्युक्तिरपि स्वसमयविरुद्धेति सिद्धम् । वंशीधरोक्तरीत्या प्रकृतिपुरुषसंयोगाङ्गीकारेऽपि स्खसमयविरोधः (१३३) पूर्वमेवोपपादितः । * अजसंयोगपक्षे इति-अजसंयोगश्च आकाशादिकमात्मना संयुज्यते संयोगित्वादित्यादिना तत्वकौमुदीप्रथमपद्यविवरणे वंशीधरेण साधितः * श्रुत्येति-अत्र वंशीधरविवरणम्-भोगस्सुखादिग्रहणम् । ग्रहणं च तदाकारता । सा च कूटस्थ-, 18*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy