SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ XXXIV विषयः पुटम् 4 कार्यकारणभावद्विष्ठत्व प्रत्येकजननशक्तत्वतद- 410.---411 भावविकल्पदूषणतदुद्धारौ. 5 कारणस्य स्वरूपालाभशङ्कानिरासः तत्पूर्वत्व 412--413 निरूपणं च. 6 पौर्वापर्यतन्नियमयोर्दुरपलपता, क्षणभङ्गानुपप- 414--415 त्तिः, आगमस्य प्रमाणता च. 7 कार्यावान्तरवैजात्यस्यापिकार्यकारणभावसाध- 416-417 कता. 8 हेतुत्वस्य सत्त्वघटितत्वे दृषणं, तत्परिहारः, 418---425 दूषणान्तरपरिहारः, सत्त्वासत्त्वयोर्दूपण तौल्यं च. 9 चार्वाकस्य स्वशास्त्रादिविरुद्धभापित्वम्, कार- 426-428 णत्वदूषणान्तरं, तन्निरासश्च. 10 कारणत्वस्य प्रागभावनान्यथासिद्धितत्परिहारी, 428-- -432 नित्यनिदर्शनकनिर्हेतुकत्वचोद्यपरिहारश्च. तत्र-~ ___/) इन्द्रियपरीक्षा 1 इन्द्रियभौतिकत्वे परोक्तानुमानानुवादः, हेतु- 4:32--- 4:32) विकल्पः प्रथमऽसाधारण्यदोषश्च. 2 द्वितीयतृतीययोरसिद्धिव्यभिचारी, श्रोत्रभौति- 436--- 438 कत्वनिरासः, योगसंमतिः प्रत्यनुमानानि च. 3 इन्द्रियानुमानात् आहङ्कारिकत्वश्रुतिप्राबल्यं ल- 440-~-441 ____यचतिविरोधश्च . . . 4 लयश्रुत्योः सप्तमी प्रथमाबहुवचनोपपत्तिः, भौ- 442-44:3 तिकत्वोक्तिभावः न्यायातिदेशश्च. 5 प्रवेशाप्ययश्रुत्योराशयः वागादीन्द्रियत्वसाध- 44-4.---445 नाय प्रतिबन्दिश्च. - 6 ज्ञानकर्मेन्द्रिययोरिन्द्रियत्वसाधकबाधकतदन्य- 446--449 थासिद्धितत्परिहारतौल्यम्.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy