SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ xxxii विषयः घुटम् क्षणभङ्गनिरासः तत्र1 क्षणभङ्गावतरणम्, तत्साधनानुवादः, तदनु- 317--325 कूलव्यावितको च. 2 प्रत्यभिशाप्रमात्वसाधकासिद्धिनिरासः दृष्टा- 325---329 न्तसिद्धिश्च. 3 दृष्टान्तान्तरं, प्रत्यभिज्ञयैक्यसिद्धिः, अतिप्रसङ्ग- 330--331 परिहारः बुद्धिभेदशङ्का च. 4 प्रत्यभिज्ञाया एकबुद्वित्वं तदंशस्यग्राह्यत्वे आ- 332-333 क्षेपः तत्र प्रतिवन्दिश्च. 5 इन्द्रियासंबद्धग्रहणानुपपत्तितत्परिहारसाम्यम् 334--337 प्रामाण्योपपत्तिः, स्मृतित्वापत्तितत्परि - हारी च. 6 सर्वस्मृत्ययाथार्थ्यशङ्कापरिहारौ अनीतार्थस्मृ- 338---339 तिप्रमात्वे दोपः तत्परिहारश्च. 7 प्रत्यभिज्ञायाः स्थिरविषत्वसाधकहेत्वसिद्धि शङ्का तन्निरासः विरुद्धधर्माध्यासपरि- 34()---343 हारश्च. ४ स्वभावद्वयासाभानाधिकरण्यशङ्कातत्परिहारौ 344-347 स्वभावत्वानुपपत्तिशङ्कातत्परिहारौ पर संमतिश्च. 9 सहकारिसंपत्तेः शक्तयनधीनत्वं सहकारिसंब- 348-349 बन्धस्य भेदकत्वशङ्का च. 10 कालभेदेन विरुद्धस्वीकारेऽपि नाव्यवस्था 350 ----351 अन्यथा एकानेकाधसिद्धिः. 11 तत्त्वेदन्त्वयोरेकधर्मिसंबन्धायोगादप्रमात्वश - 352---355 ङ्कायां प्रतिबन्धाऽनिष्टापादनं, कालिकविरोधे व्यवस्था च. 12 तत्त्वेदन्त्वयोर्विरोधपरिहारः, अन्यथाऽनिष्टा- 356--357 . पत्तिः, परहेत्वसिद्धिनिगमनं च.
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy