SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सहव्यवादसाधने अन्त्यावयविनो दुरुपपादत्वम् 249 सर्वार्थसिद्धिः रवयवान्तरं घटयेत् तदा तत्पूर्व गोपुरं तिष्ठति नश्यति वा? पूर्वत्र कथमन्त्यः? उत्तरत्र अनन्यथासिद्धोपलम्भविरोधः; नाशकारणाभावे नाशानुपपत्तिः, अपि च तूलपिण्डमध्यस्थमंशुं यदि कश्चित् सूच्यापकर्षेत् तदा तस्य परिमाणहासो न दृश्यते, न च तस्य नाशः; अथाऽपि तत्र ते नाशः कल्प्यः। असमवायिनाशात् समवायिविगमाञ्च ! संघातवादे तु अवयवोत्कर्षापकर्षवादमात्रान्न किञ्चिद्व्यमुत्पद्यते नश्यति वा । केवलमाषादिराशिष्विव उपचयापचयमात्रमेव । अतो आनन्ददायिनी व्यभिचारस्थलान्तरमप्याह-किंचेति' इत्याहुः । पूर्वत्रेति—सप्रतिघत्वविरोधेन पूर्वगोपुरावयवानामनारम्भकतया तस्यैवोत्तरगोपुरारम्भकत्वन तत्समवायित्वादिति भावः । ननु दीपप्रभान्यायेन उपलम्भविरोधो नेत्याह--नाशकारणेति । तदा तस्येति—अवयविवादिमते द्रव्यनाशेन पूर्वपरिमाणनाशात् पुनरारब्धद्रव्यस्य तन्नयूनावयवप्र - शिथिलसंयोगकत्वेन न्यूनपरिमाणनियमात् तद्दर्शनप्रसङ्गः । अथाऽपीतिपूर्वपरिमाणोपलम्भेऽपि आश्रयनाशकल्पनं साहसमिति भावः । ननु तत्र नाशो मास्त्वित्यत्राह-असमवायीति । त्वदुक्तनाशसामग्री - सत्त्वान्नाशकल्पनायास्तवावश्यकत्वादिति भावः । संघातवादे न दोष इत्याह-संघातवादे इति । उपचयापचयौ--अवयवाधिक्यन्यूनते । अंशुविदारणं-अवयवविच्छेदः । संधानं—योजनम् । तथाच मूलस्यायमर्थः-भवतामवयविस्थाने स्थूलसंघातमेकम् । राशिवत्-राशि
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy