SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ XXX विषयः पुटम् परमाणुकारणतावादनिरासः तत्र--- 1 पञ्चीकर गपक्ष अणुसमूहरूपप्रकृतिपर्यवसानेन 185--186 औलुक्यपक्षापत्तिशङ्का. 2 अण्वारम्भकत्वानभ्युपगमकृतविशेषनिर्वाहकः आरम्भवादनिरासः. तत्र1 आरम्भकपरमाण्यंशवाधकतर्कपरम्परा .... 186--188 2 दिग्भेदबुद्धिभेदसंयोगस्वामित्वादिप्रतिबन्दिनि- 188.-2000 रासः. ४ संयुक्तविभुप्रतिबन्दीनिरासः 200--204 4 अणुत्वाविश्रान्ति त्र्यणुकाचाक्षुषत्वतर्कनिरासः 204 -206 5 परिमाणवैचित्र्यानुपपत्तितर्कनिरासः 207--209 6 श्रौताण्वसिद्धिः श्रुत्या परमाण्वसिद्धिश्च __.... 209---210 7 परिमाणापजीविशास्त्रतात्पर्यनिर्वाहः 21.00 ----211 8 शास्त्रतस्सिद्धावपि परेप्टासिद्धिः 9 शास्त्रतो नित्यस्पर्शनिरवयवाणुसियसंभवः 211---212 10 प्रकृतिविषयसाङ्योक्तिव्याहतिः .... 212 __ सहव्यवादसमर्थनम् । 1 स्वसिद्धान्तसंक्षेपः 213-21 2 कार्यागन्तुकतावादस्य गुरुत्वाद्यतिशयापत्त्या 216-221 निरासः. 3 नामसङ्ख्यादिभेदस्य कार्योपादानभेदासाधन. 221--224 त्वम्. 4 कार्योपादानभेदबाधकतर्कः 224--226 45 वृत्युत्पत्तिनाशानुपपत्तिभिरवयविनिरासः . . 226--228 6 स्वमतेलाघवनित्यानित्यविभागबुद्धिविशेषाणा- 228---238 मुपपत्तिः . . ." 7 न्यायदर्शनोक्तावयविबिचारस्थातुर्यम् .... 238---246 C७ तत्र---
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy