SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सव्याख्य सटिप्पण सर्वार्थसिद्धिसहित तत्वमुक्ताकलाप विषयसूची जड द्रव्य परीक्षा प्रबन्धावतरणम् विषयः पुटम् तत्र---- 1 मङ्गलाचरणम् 2 वक्तृसंप्रदायवैलक्षण्यम् 3 प्रबन्धखरूपातिशयः 4 प्रवन्धप्रणयनहेतुः 5 स्वविवक्षितेऽर्थे श्रोतबुद्धिसमाधानम् 6 संगृह्य विभज्य च पदार्थनिर्देशः 7 द्रव्यतद्भेदलक्षणानि 7-8 9--14 14-15 15--18 .... 18-22 द्रव्यसाधनम् । 1 धर्मधर्म्यन्यतरमात्राश्रयेण द्रव्यलक्षणाक्षपः 2 निराधारधर्मपक्षनिरासः .... ... 25-60 तत्र--- 1 दर्शनस्पर्शनाभ्यामेकार्थग्रहणस्य स्वरूपतो विषय- 25-29 तश्च विमर्शन साधारधर्मविषयकत्वसमर्थनम् . 2 पूर्वोक्तग्रहणस्य समुदायमात्रविषयकत्वानुपपत्तिः 30-35 3 पूर्वोक्तग्रहणस्य अनाश्रितान्यतरानुमिततादृशा- 35 ____ परविषयकत्वनिरासः. 4 पूर्वोक्तग्रहणस्य निर्विषयकत्वनिरासः पूर्वोक्तग्रहणस्य अनेकस्वभावैकमात्रविषयकत्व- 36-37 निरासः. xxvii
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy