SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ xii रहस्यरक्षा-श्रीमद्यामुनाचार्यविरचितचतुश्श्लोक्याः स्तोत्ररत्नस्य गद्यत्रयस्य च व्याख्यानरूपा ।। संस्कृतद्राभिडमणिप्रवालमयाः द्वात्रिंशद्रहस्यग्रन्थाः १. संप्रदायपरिशुद्धि, २. तत्वपदवी, ३. रहस्यपदवी, ४. तत्वनवनीतं, · ५. रहस्यनवनीतं, ६. तत्वमातृका, ७. रहस्यमातृका, ८. तत्वसंदेशः, ९. रहस्यसंदेशः, १०. रहस्यसंदेशविवरणम्, ११. तत्वरत्नावलिः, १२. तत्वरत्नावली प्रतिपाद्यसंग्रहः, १३. रहस्यरत्नावली, १४. रहस्यरत्नावलीहृदयम्, १५. तत्वत्रयचुलकम्, १५. रहस्यत्रयचुलकम् (सारसंक्षेपः), १७. सारदीपः, १८. रहस्यत्रयसारः, १९. सारसारः २०. अभयप्रदानसारः, २१. तत्वशिखामणिः, २२. रहस्यशिखामणिः, २३. अञ्जलिवैभवम्, २४ प्रधानशतकम्, २५. उपकारसंग्रहः, २६. सारसंग्रहः, २७. विरोधिपरिहारः, २८. मुनिवाहनभोगः, २०, मधुरकविहृदयम्, ३०. परमपदसोपानम्, ३१. परमतभङ्गः, ३२. हस्तिगिरिमाहात्म्यम्, इति ॥ १. द्रमिडोपनिषत्सारः, २. द्रमिडोपनिषत्तात्पर्यरत्नावली ३. निगमपरिमलः इति दिव्यप्रबन्धभावपरीवाहविवरणरूपाः प्रबन्धाः द्रामिडभाषापद्यरूपाः प्रबन्धाः (२४) चतुर्विंशतिः इत्येते ॥ इतोऽन्येऽपि स्युः ॥ व्याख्यातृपरिचयः आनन्ददायिन्याः कर्ता नृसिंहदेवः नृसिंहराज इत्यनेन नामन्तरेणापि व्यवहियते । तन्मूलकमेव आनन्ददायिन्याः नृसिंहराजीयमित्यपि नामान्तरं प्रचरति । देवराजनाम्नः पितामहस्य नामानुषङ्गो नामैकदेशन्यायेन द्वेधा प्रवर्तमानः व्यपदेशद्वयं बाढमेवोपपादयितुमर्हति ।।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy