SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आचार्य श्री सोहनलाल जी महामुनेः संक्षिप्त मितिवृत्तम् वभूवाऽमृतवर्षीस:, शान्तो दान्तो दयानिधिः । आचार्य सोहनी देवः, जैनसिद्धान्तकोविदः ॥१॥ तपस्वी भिक्षुको धीरः प्रतापी तेजसां निधिः । ईभक्षुकोऽपि प्रभावेण रराज नृपसंनिभः ।।२।। चरित्रं, परम ज्ञानं, तसो दर्शन मव्ययम् । त्रीणि रस्नानि संलेभे, मोक्षमार्गस्य कारणम् ।।३।। सांवडियाला ग्रामे, स्यालकोटस्य संनिधौ । १६-६ , नन्दभूमिरसे जन्म माघकृष्णादिमे दिने ॥४॥ नन्दभू नेत्रनेत्रांके, मार्गशीर्षासिते दले। पञ्चम्यां चन्द्रवारे च, दीक्षा मेषोऽग्रहीच्छुभाम् ॥शा गृहीत्वा पाचनीं दीक्षां, भिक्षा मेषोऽग्रहीन्मुनिः । चिचचार पृथिव्यां सः, जनतां भृश मुद्धरन् ॥६॥ मोहजाले नियतितान् , श्रावकानेष तापसः। उद्दधार वचोदीपैः, संसारध्वान्तनाशकैः ।।७।।
SR No.010739
Book TitleSohanlalji Pradhanacharya
Original Sutra AuthorN/A
AuthorChandrashekhar Shastri
PublisherSohanlal Jain Granthmala
Publication Year1954
Total Pages473
LanguageHindi
ClassificationSmruti_Granth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy