SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [१३८ ] विपय प्रयोजनं च रसिक जनमनःप्रमोदापत्तिः वाच्यवाचकभावःसम्वन्धःजिज्ञासुरधिकारी चेति अपि च अपारसंसारपारावार बहुल भवभ्रमणावर्त पतित प्राप्तातर्कितेपस्थितमनुष्यावतारस्य लब्ध घुणाक्षरप्रकारस्य प्राणिनः फलं द्वयं भोगो योगश्च तत्राद्यः भुज्यते शब्दादिभिरिति भोगः सुखं यदमरः भोगः सुखेनयादि भृतावतेश्च फणिकाययोरिति । अन्त सुर भापा ते अधिक है, व्रज भाषा सौं हेत । ब्रज भूषण जाकौं सदा, मुख भूषण करि लेत ॥१७॥ व्याख्यासुर भाषा संस्कृत भाषायाः सकाशात् ब्रजभाषा अधिकास्ति व्रजभूषणः कृष्णस्त स्वमुखं भूषयति यस्याः पठनात् मुख शोभा भवतीत्यर्थः ॥१७॥ इति श्री सकल वाचक चूड़ामणि वाचक श्रीमति रत्नगणि शिष्य पण्डित समर्थाह्वेन विरचितायां रसिकप्रिया टीकायां अनरस वर्णनो नाम पोडशः प्रभावः ॥१६॥ समाप्तोयं रसिकप्रिया भाषाग्रन्थ-ग्रन्थाग्रन्थ १६०० श्री वीर तीर्थेश जिनाग्रणीतः तुर्यार कांते गणवो बभूव । स्वामी सुधा कृत साधु का चतुष्टय ज्ञानधरो धराया ॥१॥ तस्यैव सरसाधु परम्परायामशीनि चत्व रिगणाः बभूवुः । तेपु प्रधानः खलु चन्द्र गच्छः राका शशांकादधिकोहि स्वच्छ ॥२॥ राज्ये शुभं श्री जिनचन्द्रसूरेः सौभाग्य भाग्योदित रत्न मौलेः। सदामुदाशं ददतो मुनीनां महीक्षितानामपि पूजितस्य ॥४॥ श्वीमत्सागरचन्द्र सूरिरवत् तस्मिन् गणे शुद्ध धीः । स्फूतिर्यस्य जिनागमे च महती घारानिधि ज्योतिषः । साध्वाचार रतो विशुद्ध हृदयो लब्ध प्रतिष्टो महान् । यस्मै क्षेत्र पति बभूव सततं वीर सहायी सदा ॥५॥ तन्नाम शाखा प्रभृता गरिष्टा न्यग्रोधशाखे घरसेर्वरिष्टा । तस्याद राजीव प्रकाशनोद्यत् प्रद्योतनो निर्जित मोहमल्लः ॥६॥ भुवन रत्न मुनीश्वर सुन्दरः प्रवर साधु गुणोरकर बंधुरः । सम जनिष्ट ततो मुनि पुंगवो विमल कीर्ति समुज्जवल वैभः ॥७॥ . सूरि स्ततो भूप्प सुधमरखो विशुद्ध बुद्धि कृत धर्म यतः। रत्नाकरो निर्मल सद्गुणानां मह्यां च मान्योखिल सजानानां ॥४॥ श्रीमानुपाध्याय पदाभिरामो पुण्यादिमो बल्लम पूर्ण कामः । धर्म पियो हर्घ सुधाभितृप्तिः सरवानुकंपा शुभ चित्र वृत्तिः ॥९॥ तत्पाद पर ह संस्पृहालुः व्यादि धर्मो विबुधो दयालुः। तान्छित्य मुख्यो निल शास्त्र पद्मा पर्यो मुनीनां स्वधर्म समा ॥१०॥ .
SR No.010724
Book TitleRajasthan me Hindi ke Hastlikhit Grantho ki Khoj Part 02
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherPrachin Sahitya Shodh Samsthan Udaipur
Publication Year
Total Pages203
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy