SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मनोमोहस्यहेतुत्वान्निदानत्वाद्भवापदाम् । मद्यं सद्भिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥ ( उमा० श्रा०) ९-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिहदोपा पचविंशतिः॥ (यशस्तिलक) मूढत्रिकं चाटमदास्तथानायतनानि पट । शंकादयस्तथाचाष्टौ कुदोषाः पचविंशतिः ॥ ८॥ _ (उमा० श्रा०) * * * * * * १०-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्य साधनं द्वितयं परं ॥२-५८॥ (अमितगत्युपासकाचार) साध्यसाधनभेदेन द्विधासम्यक्त्वमीरितम् । साधन द्वितय साध्य क्षायिक मुक्तिदायकम् ॥२७॥ (उमा० श्रा०) ११-या देवे देवतावुद्धिर्गुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२-२॥ देवे देवमतिधर्मधर्मधीर्मलवर्जिता। या गुरौ गुरुताबुद्धिः सम्यक्त्वं तनिगद्यते ॥५॥ १२-हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा (उमा० श्रा०) क्रेतानुमन्ता दाता च घातका एव यन्मनुः ॥३-२० (योगशास्त्र) हन्ता दाता च संस्कत्तानुमन्ता भक्षकस्तथा। क्रेतापलस्य विक्रेता यः स दुर्गतिभाजनं ॥२६३।। (उमा० २५७) १३-स्त्रीसंभोगेन यः कामज्वरं प्रति चिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति । (योगशास्त्र) १ इसके आगे 'मनुस्मृति के प्रमाण दिये है, जिनमेंसे एक प्रमाण "नाकृत्वा प्राणिना हिंसा. ...." इत्यादि ऊपर उद्धृत किया गया है।।
SR No.010718
Book TitleJain Hiteshi
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages373
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy