SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः] मनोरमे । इत्यत्र "घोषवति" [२१] इत्युत्वम् ॥ घोषवतीति किम् । देहिनः सुमन३ ॥ अत इत्येव । रतिर्भवेत् । सुमनं ३ नेति ॥ रोरित्येव । स्वर्वासिनाम् ।। भो गन्धर्वा भगो नागा अघो देवाः किमीदृशम् । पुरमस्त्येवमत्रोचैर्वदन्ति व्योमचारिणः ॥ ७२ ॥ ७२. स्पष्टः । नवरमत्रेत्यत्र विषयसप्तम्याः स्थाने अप् । निरुपमत्वादन पुरविषये व्योमचारिणो विद्याधरौद्या एवं वदन्ति । भो भगो अघो इत्यामत्रणेव्ययानि ॥ गन्धर्वा भगोः । भोगन्धर्वा । भगो नागाः । अघो देवाः । इत्यत्र "अवर्णभो" [२२] इत्यादिना रोल्छ ॥ घोषवतीत्येव । देवाः किम् ॥ सदा साध्युदयेविन्दुनिष्कलङ्कगुणान्वितः। भव्याजय्याव्यलोकोस्मिन्न च वृक्ष लता न च ॥७३॥ ७३. अस्मिन्पुरे भविष्यति गुणपात्रमिति "भव्यगेय" [५.१.७] इत्यादिना कर्तरि ये भव्यो मोक्षगमनयोग्योत एवाजय्यो भावतः सर्वविरतिसामायिकान्वितत्वेन रागाद्यान्तरशत्रुभिर्जेतुमशक्योतएँव चाव्ययं मोक्षं करोति । णिच् । अव्ययतीति । विचि । अव्यय मोक्षसाधको यो लोकः स मुनिजनः । वृक्ष वृक्षाणां ब्रश्चनं "कुत्संपदादिभ्यः किप्" [५.३.११४] १ एफ नि. क. १ एफ युक्त घो'. २ ए यी डी न.३ अ. ३ ए डी न.३ने बी 'न:३.ति. ४ डीरा ए'. ५ D drops the first part, गन्धर्वाभगोः, endently without understanding the purpose of its inscrtion which 18 to illustrate अवर्ण preceeding a visarga. ६ सी भव्यो ७ एफ एवाव्य. ८ एति किपि अ. ९ सी डी को लो' १० एफ वृक्षा..
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy