SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ व्याधयमहाकाव्ये [मूलराजः] मस्कना । इस्पा "लुक्" [१३] इति लुगन्तादेशः । पृथग्योगादनुस्वारानुनामिको घ पूर्ववत्ति निवृत्तमिति ता न भवतः ॥ केचित्त्वनाप्यनुनासिकमिच्छन्ति । संरतुंम् ।। चतरं चंचलत्यश्चा मंदं दंद्रमति द्विपाः । रम्यञ्चक्रम्यते सैणं सर्वोस्मिन्पफुलद्गुणः ॥ ५९॥ ५९. अस्मिन्पुरे चतुरं धौरितकादिगतिवन्धुरं यथा स्यादेवमश्वाञ्चंपलति फुटिल चलन्ति । क्लान्तीत्यर्थः । यङ्लुवन्तः । तथा द्विपा गजा मन्दं सटीलं यथा स्यादेवं दंद्रमति कुटिलं गच्छन्ति । तथा लैणं स्त्री. समृटो रम्यं सलीलमन्थरं यथा स्यादेवं चंक्रम्यते कुटिलं गच्छन्ति । एवं प न फेवलमश्वादीनामुत्कृष्टगुणत्वं किं त्वस्मिन् सर्वोपि घटपटादिः पदार्थः पंफुलतोतिशयेन फलन्तोतिविलसन्तो गुणाः सौन्दर्यादयो यस्य स पपुलगुणोस्ति । सर्वमप्यत्र वस्तु गुणोत्कृष्टमित्यर्थः ।। दृरन्दन्द्रमितच्छायान् सदा पम्फुलितांस्तरून् । खचङ्गमणकन्याश्च चञ्चर्यन्तेत्र कौतुकात् ॥ ६०॥ ६८. स्व आकाशे पुटिलं झामन्तीत्येवंशीला "द्रमझम" [५२.४६] पादिनाने सपन्मणा विद्याधगदयस्तेषां कन्या वालिका अत्र पुरे वत. मानालस्नुपपनहगान कौतुफाक्षर्यन्ते मास्मान् जनश्चौर्य इत्यपवादी१५ सादी ... एसीसी '. ३ सीजीएफ लोस म'. ३ एफ १ सीएफ . ५ ए पंश'. सीडी पुपला. ६ सी डा एएफ. १४. सीटी स. ८बीजी ', ९बीसी मा . ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy