SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] - - नमीणन् कि हरिश्चन्द्रो ट्रेऽपाता किं पुरूरवाः। नृन्पुप्यन् किमु मांधतेत्यत्र तक्येंत भूपतिः ॥ ५५ ॥ ५५. अन पुरे. भूपतिन्प्रजा: प्रीणन् मधुरवचनादिदानेन सुखयन सन् किमयं हरिश्चन्द्रस्तृतीयचक्री । हरिश्चन्द्रेण हि प्रजा अत्यन्त प्रोणिताः । इत्येवं प्रकारेण तक्येत संभाव्यते । जनैरिति संवन्धः । अप्रप्येवं योजना कार्या । पाता चौगदिभ्यो रक्षन् पुरूरवाश्चतुर्थचक्री। पुप्पन इत्या पुपिरन्तभूतणिगर्यः सकर्मकः । दानसन्मानादिना पोषयमित्यर्थः । मांधाता आधचक्री ॥ समीणन् पाता। इत्यन "नृनः पेपु वा"[१०] इति रोन्तादेशो वानुस्वा. रानुनासिकी घ पूर्वस्य ॥ पक्षे । नृन्पुप्यन् ॥ कांस्कान् रयान्भटान् कॉस्कानश्वान् कान् कानिभानिह । न पश्यति सहस्राक्षो टक्सहस्रं कृतार्थयन् ।। ५६ ॥ ५६. सहस्राक्ष इन्द्रो दृक्सहस्र लोचनसहस्रं कृतार्थयन् कृतार्यमाचक्षाण सन्निह पुरे फांस्कान् रथान् कांस्कान् भटान् पत्तीन् कानश्वान फानिमांध न पश्यति कि तु सर्वानपि गजादीन । सर्वोत्कृष्टगुणेनिम्परत्वनादृष्टपूर्वदर्शनात्त्वमक्षिसहस्रं सफलं मन्यमानः सहस्राक्ष: सतपं पश्यतीत्यर्थः । एतेनान चतुरद्भवलसंपद्विशेष उक्त: ।। शासान् । फोरकान् । इत्पन्न "हिः फानः कानि सः" इति सोन्तादे. फोनमारानुनासिका व पूर्वस्व ॥ विरिति किम् । कान्कान् ॥ mire .. १ एमा की १ प री .. एफ : सिस, ३ एफ या तारा ', ..एफ कान. ६ एफ पिरामा ७ पफमाप. एक यश च ३ या संप
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy