SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ [१० ४.४ १.५ ] दशमः सर्गः । ८०१ तुष्टास्म्युपस्कीर्य लुनामि तेषं मा भूत्यतिस्कीर्णमतः परं ते । यदप्युपस्कीर्णमिहोपसर्गस्तैस्ते तपः प्रत्युत दीपितं हि ॥७३ ।। ____७३. हे राजन्नस्म्यहं तुष्टा सती ते तवाघं कष्टमुपस्कीर्य विक्षिप्य लुनामि । अतश्चातोस्मादिनात्परं पश्चात्ते प्रतिस्कीर्ण हिसानुवन्धी विनेटकृतो विक्षेपो मा भून । यदप्युपमगविनेटनोपद्रवकर्तृकैमुपस्कीर्ण हिसानुवन्धी विक्षेप इह स्थानेभूत्तेन परीक्षानिर्वाहशाणभूनेनोपस्की न तैरुपसँगैः कर्तृभिर्हि स्फुट प्रत्युत विशेपेण ते तपो दीपितमुबालितम् ॥ उपस्कीर्य लुनामि । इत्यत्र “किरो लबने" [ ९३ ] इनि स्सद ॥ प्रतिस्कीर्णम् । उपस्कीर्णम् । अत्र "प्रतेश्च वधे" [ ९४ ] इति" स्सद ॥ अपस्किरन्ते श्वकविष्किरीक्षाणः क्षेत्रपालाच्युतशंकराणाम् । प्रस्तुम्पति स्वगिंगवीं च वत्सो यत्रास्तु तत्राप्यहता तवाज्ञा ॥७४॥ ७४. तत्रापि स्वर्गेपि तवाज्ञाहता मत्प्रसादादस्खलितास्तु । यत्र स्वर्गे क्षेत्रपालाच्युतशंकराणाम् । अज्ञातः श्वा श्वकः कुक्कुरः । विकिरः पक्षी। अर्थाहरुडोत्र । उक्षा वृपः । द्वन्दे ते वाहनान्यपस्किरन्ते विक्षिपन्तीति सामान्यार्थः । विशेपस्त्वयम् । श्वा आश्रयार्थी सन् विलिख्य भस्म विक्षिपति । विष्किरी भक्ष्यार्थी सन् विलिख्याव__ १ डी ‘पस्कार्य. २ सी तेपमा. ३ एविष्करो'. सी डी विस्करो'. ४ डी म् । प्रास्तु'. १ए °वाय क. २ ए सादिना'. ३ ए यदिप्यु. ४ सी विकृतो". डी विधकृतो. ५ ए कणिक. ६ ए सी स्कीणि हिं'. ७ ए सगैक'. ८ ए प्रत्यन. ९सी डी नाति ।.१०सी निष्कीर्ण । उ°.११सी ति सह ॥ . १२ए कुकरः. सी कुक्कुरः. डी कुर्कुरः. १३ ए भ. । थीदेते. १४ एपरिकर. १५ ए °मान्यर्थः. १६ ए लिपति स. सी लिप्य भ. १७ वी विफरो. १८ ए सी डी मक्षार्थी. १०१ -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy